________________
नूयोऽप्यपृश्चत्स मुनिरार्यवत्सूनुना प्रिया । नवदेवेन या त्यक्ता नवोढा सास्ति वा न वा ॥ ३६१ ॥ सा दध्यौ जवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येनमने समिहागतम् ॥ ३६॥ . उवाच चिन्तयित्वैवमार्यवघेवतीसुतः। त्वमेव लवदेवोऽसि किमिहागास्तपोधन ॥३६३ ॥ नवदेवोऽवदत्साधु त्वयाहमुपलक्षितः । स एव नवदेवोऽस्मि नागिलाजीवितेश्वरः ॥ ३६५ ॥ तदाग्रजोपरोधेन तां विमुच्य निरीयुषा । अनितापि हि मया व्रतमादायि दुष्करम् ॥ ३६५॥ विपन्ने साम्प्रतं त्रातर्यहमशवर्जितः।नागिला सा कथमनूदित्यागां तरिक्ष्या ॥३६६॥ नागिता चिन्तयामास चिरादृष्टां हि मामसौ। न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् ॥ ३६७॥ श्रात्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला। नागिला सास्म्यहं हन्त नवोढात्याजि या त्वया ॥३६॥ एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय विमृश्यताम् ॥ ३६ए। मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिनां मा ग्रहीस महाशय ॥ ३७०॥ अत्यन्तघोरनरकपातप्रतिनुवामहो। विषयाणां स्मरास्त्राणां मा गास्त्वं नेदनीयताम् ॥ ३७१॥ ग्राहितोऽसि व्रतं जात्रा बद्मनापि हितैषिणा । तमप्यनाप्तं मा मंस्था मयि पापखनौ रतः ॥ ३७॥ तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके ॥ ३७३॥ यावदेवं जवदेवं नागिला नृशमन्वशात् । ब्राह्मण्या दारकस्तावत्तत्रागानुक्तपायसः ॥ ३७॥ ऊचे च पायसं नुक्तं यन्मयाद्य सुधोपमम् । तमिष्याम्यहं मातरधो धारय नाजनम् ॥ ३७५ ॥
१ पापरहितम् । २ निर्गतेन । ३ मृते । ४ साक्षिणाम् ।
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org