SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नूयोऽप्यपृश्चत्स मुनिरार्यवत्सूनुना प्रिया । नवदेवेन या त्यक्ता नवोढा सास्ति वा न वा ॥ ३६१ ॥ सा दध्यौ जवदेवोऽयं नूनमात्तव्रतोऽग्रजात् । यदि वा वार्तयाम्येनमने समिहागतम् ॥ ३६॥ . उवाच चिन्तयित्वैवमार्यवघेवतीसुतः। त्वमेव लवदेवोऽसि किमिहागास्तपोधन ॥३६३ ॥ नवदेवोऽवदत्साधु त्वयाहमुपलक्षितः । स एव नवदेवोऽस्मि नागिलाजीवितेश्वरः ॥ ३६५ ॥ तदाग्रजोपरोधेन तां विमुच्य निरीयुषा । अनितापि हि मया व्रतमादायि दुष्करम् ॥ ३६५॥ विपन्ने साम्प्रतं त्रातर्यहमशवर्जितः।नागिला सा कथमनूदित्यागां तरिक्ष्या ॥३६६॥ नागिता चिन्तयामास चिरादृष्टां हि मामसौ। न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् ॥ ३६७॥ श्रात्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला। नागिला सास्म्यहं हन्त नवोढात्याजि या त्वया ॥३६॥ एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय विमृश्यताम् ॥ ३६ए। मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिनां मा ग्रहीस महाशय ॥ ३७०॥ अत्यन्तघोरनरकपातप्रतिनुवामहो। विषयाणां स्मरास्त्राणां मा गास्त्वं नेदनीयताम् ॥ ३७१॥ ग्राहितोऽसि व्रतं जात्रा बद्मनापि हितैषिणा । तमप्यनाप्तं मा मंस्था मयि पापखनौ रतः ॥ ३७॥ तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके ॥ ३७३॥ यावदेवं जवदेवं नागिला नृशमन्वशात् । ब्राह्मण्या दारकस्तावत्तत्रागानुक्तपायसः ॥ ३७॥ ऊचे च पायसं नुक्तं यन्मयाद्य सुधोपमम् । तमिष्याम्यहं मातरधो धारय नाजनम् ॥ ३७५ ॥ १ पापरहितम् । २ निर्गतेन । ३ मृते । ४ साक्षिणाम् । Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy