________________
प्रथमः
॥ १३ ॥
Jain Educationa International
निमन्त्रितोऽमन्यत्र लप्स्ये तत्र च दक्षिणाम् । श्रवान्तपायसो मातर्भोक्तुं शक्ष्यामि नो पुनः ॥ ३७६ ॥ आदाय दक्षिणामागतो नूयोऽपि पायसम् । स्वयं वान्तं स्वयं जोदये का हीः स्वोष्टिनोजने ॥३१७॥ | ब्राह्मण्युवाच वान्ताशी जुगुप्स्यस्त्वं जविष्यसि । छालं जुगुप्सनीयेन कर्मणानेन दारक ॥ ३७८ ॥ तच्छ्रुत्वा वदेवोऽपि निजगादेति हे बटो । त्वं जविष्यसि वान्ताशी निकृष्टः कुकुरादपि ॥ ३७५ ॥ नागिलोवाच तमृषिं यद्येवं वेत्सि वह्नि च । तन्मामुषम्य किमिति ज्योऽप्युपजुक्षसे ॥ ३८० ॥ मांसासृगस्थि विण्मूत्रपूर्णाहमधमाधमा । वान्तादपि जुगुप्स्यास्मि मामिन् किं न समासे ॥ ३८१ ॥ पश्यस्य ज्वलदग्निं न पुनः पादयोरधः । यत्परं शिक्षयस्येवं न स्वं शिक्षयसि स्वयम् ॥ ३८२ ॥ का दि गणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुंगणना नृणाम् ॥ ३८३ ॥ वदेवोऽवदत्साधु शिक्षितोऽस्मि त्वयानघे । श्रानीतः पथि जात्यन्ध इव यानैहमुत्पथे ॥ ३८४ ॥ तदद्य स्वजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तपस्येऽहं पुस्तपं तपः ॥ ३८५ ॥ नागिलाप्यवदत् किं ते स्वजनैः स्वार्थमाग्नव । मूर्तिमन्तो हि ते विघ्ना जाविनो गुरुदर्शने ॥ ३८६ ॥
गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिष्याम्यहमपि व्रतिनी जनसन्निधौ ॥ ३०७ ॥ देवोऽथ वन्दित्वाद्विम्बानि सर्मोहितः । गत्वा गुर्वन्तिकेऽकार्षीत्कृत्यमालोचनादिकम् ॥ ३८८ ॥ श्रामण्यं निरती चारं नवदेवः प्रपालयन् । कालं कृत्वादिकटपेऽनूसामानिकः सुरः ॥ ३८ए ॥ इतश्च जवदत्तस्य जीवः स्वर्गात्परिच्युतः । विजये पुष्कलावत्यां विदेहोवशिरोमणौ ॥ ३९० ॥ १ नवान्तं पायसं येन सः । २ वान्तभोजी । ३ गछन् । ४ सावधानः ।
For Personal and Private Use Only
सर्गः
॥ १३ ॥
www.jainelibrary.org