SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ नगर्या पुएरीकियां वज्रदत्तस्य चक्रिणः। यशोधरानिधानाया राड्याः कुदाववातरत्॥३१॥ युग्मम् । तस्मिन्नुपागते कुनिसरोवरमरावताम् । अद्यशोधरादेव्या दोहदोऽम्लोधिमजने ॥ ३५॥ ततश्चाम्नोधिसध्रीच्यां सीतानद्यां महीपतिः। क्रीमयित्वा महादेवीं तद्दोहदमपूरयत् ॥ ३९३ ॥ सम्पूर्णदोहदा साथ महादेवी यशोधरा । वल्लीव कलयामास लावल्यमधिकाधिकम् ॥ ३एच॥ पूर्णे च समयेऽसूत महिषी चक्रवर्तिनः । नत्तमं तनुजन्मानं गॉव कनकाम्बुजम् ॥३एए॥ यशोधराया उत्पन्नदोहदानुगतां नृपः। सागरदत्त इत्याख्यां तस्याकृत शुजेऽहनि ॥३ए६॥ धात्रीनिाट्यमानश्च पयःपानादिकर्मतिः । शाखीवासादयद्वृद्धिं राजपुत्रः क्रमेण सः॥३ए । वक्तुं प्रवीणतां प्राप्तः स कुमारोऽध्यजीगपत् । उद्यम्य काश्चनलतामुत्सुकं शुकशारिकाः॥३॥ प्रौढीजवन्सुहृनिश्च स रेमे रत्नकन्कैः । पीनांसनूमिकारङ्गनृत्यन्माणिक्यकुएमलः॥३एए॥ समये स नरेन्जेण नियुक्तो गुरुसन्निधौ । गुरोः कलाः परिपपौ कूपादप श्वाध्वगः ॥ ४० ॥ विश्वस्यापि नृशं नेत्रकैरवाणि प्रमोदयन् । शशीव सम्पूर्णकलः प्रतिपेदे स यौवनम् ॥ ४०१ ॥ स्वयंवरागताः कन्याः पितृन्यां पर्यणायि सः। एता हि पात्रमायान्ति रत्नाकरमिवापगाः॥४०॥ अनड्राहीनिरुदेव करेणुतिरिव द्विपः। तारानिरिव शीतांशुस्तानिः सममरस्त सः॥४.३॥ नारीनिरन्यदा क्रीडन्प्रासादे मदनोपमः । मेरुसन्निजमाकाशे स ददन्त्रिमण्डलम् ॥४॥ अचिन्तयच्च यादृम्हि श्रूयते मेरुरागमे । तादृगन्त्रमयः सोऽयं काप्यहो रमणीयता ॥४०५॥ १ वृक्ष इव । २ सुवर्णदंडं । ३ गोभिर्वृषभइव । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy