________________
नगर्या पुएरीकियां वज्रदत्तस्य चक्रिणः। यशोधरानिधानाया राड्याः कुदाववातरत्॥३१॥ युग्मम् । तस्मिन्नुपागते कुनिसरोवरमरावताम् । अद्यशोधरादेव्या दोहदोऽम्लोधिमजने ॥ ३५॥ ततश्चाम्नोधिसध्रीच्यां सीतानद्यां महीपतिः। क्रीमयित्वा महादेवीं तद्दोहदमपूरयत् ॥ ३९३ ॥ सम्पूर्णदोहदा साथ महादेवी यशोधरा । वल्लीव कलयामास लावल्यमधिकाधिकम् ॥ ३एच॥ पूर्णे च समयेऽसूत महिषी चक्रवर्तिनः । नत्तमं तनुजन्मानं गॉव कनकाम्बुजम् ॥३एए॥ यशोधराया उत्पन्नदोहदानुगतां नृपः। सागरदत्त इत्याख्यां तस्याकृत शुजेऽहनि ॥३ए६॥ धात्रीनिाट्यमानश्च पयःपानादिकर्मतिः । शाखीवासादयद्वृद्धिं राजपुत्रः क्रमेण सः॥३ए । वक्तुं प्रवीणतां प्राप्तः स कुमारोऽध्यजीगपत् । उद्यम्य काश्चनलतामुत्सुकं शुकशारिकाः॥३॥ प्रौढीजवन्सुहृनिश्च स रेमे रत्नकन्कैः । पीनांसनूमिकारङ्गनृत्यन्माणिक्यकुएमलः॥३एए॥ समये स नरेन्जेण नियुक्तो गुरुसन्निधौ । गुरोः कलाः परिपपौ कूपादप श्वाध्वगः ॥ ४० ॥ विश्वस्यापि नृशं नेत्रकैरवाणि प्रमोदयन् । शशीव सम्पूर्णकलः प्रतिपेदे स यौवनम् ॥ ४०१ ॥ स्वयंवरागताः कन्याः पितृन्यां पर्यणायि सः। एता हि पात्रमायान्ति रत्नाकरमिवापगाः॥४०॥ अनड्राहीनिरुदेव करेणुतिरिव द्विपः। तारानिरिव शीतांशुस्तानिः सममरस्त सः॥४.३॥ नारीनिरन्यदा क्रीडन्प्रासादे मदनोपमः । मेरुसन्निजमाकाशे स ददन्त्रिमण्डलम् ॥४॥ अचिन्तयच्च यादृम्हि श्रूयते मेरुरागमे । तादृगन्त्रमयः सोऽयं काप्यहो रमणीयता ॥४०५॥ १ वृक्ष इव । २ सुवर्णदंडं । ३ गोभिर्वृषभइव ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org