________________
मासौ वलेदिति मनोव्याक्षेपार्थं कर्नीयसः । गार्हस्थ्यवार्ता प्राक्रस्त जवदत्तो महामुनिः ॥ ३३१ ॥ एते ते ग्रामपर्यन्तपादपाः पान्थमएमपाः । प्रातरावां वानरवद्येषु स्वैरमरंस्व हि ॥ ३३२ ॥ सरोवराणि तान्येतान्यावाच्यां यत्र शैशवे । अकारि नलिनी नालैर्दार श्रीः कण्ठयोर्मिथः ॥ ३३३ ॥ एताश्च ग्रामपर्यन्तमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ॥ ३३४ ॥ नवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्मः पवित्रितम् ॥ ३३५ ॥ सानुजं वदत्तर्षि वसतिघारमागतम् । निरीक्ष्य शुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ॥ ३३६ ॥ दिव्यवेषधरो नूनमनुजो मुनिनामुना । प्रव्राजयितुमानीतः स्वं सत्यापयितुं वचः ॥ ३३७ ॥ सूरिरुचे जवदत्त तरुणः कोऽयमागतः । सोऽवदनगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥ ३३८ ॥ सूरिणा नवदेवोऽपि पठे किं व्रतार्थ्यसि । मा भूङ्गाता मृषावादीत्येवमित्यवदत्स तु ॥ ३३५ ॥ जवदेवस्तदैवाथ पर्यन्राज्यत सूरिभिः । साधुत्र्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ॥ ३४० ॥ जवदेवः किमद्यापि नायात इति चिन्तया । स्वजनाः पृष्ठतोऽभ्येत्य जवदत्तं बजाषिरे ॥ ३४१ ॥ जवदेवोऽन्वगाद्युष्मान्प्रियां हित्वार्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन् जीवन्मृता वयम् ॥ ३४२ ॥ खिद्यते चक्रवाकीवसा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ॥ ३४३ ॥ एकाक्यस्माननापृष्ठ्य जवदेवः क्वचिद्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ॥ ३४४ ॥ नष्टस्वानिव ग्रहान्नवदेवमपश्यतः । श्रस्माननुगृहाणर्षे कथय क्व स तेऽनुजः ॥ ३४९ ॥
१ अपेक्षयाविधवा ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org