SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मासौ वलेदिति मनोव्याक्षेपार्थं कर्नीयसः । गार्हस्थ्यवार्ता प्राक्रस्त जवदत्तो महामुनिः ॥ ३३१ ॥ एते ते ग्रामपर्यन्तपादपाः पान्थमएमपाः । प्रातरावां वानरवद्येषु स्वैरमरंस्व हि ॥ ३३२ ॥ सरोवराणि तान्येतान्यावाच्यां यत्र शैशवे । अकारि नलिनी नालैर्दार श्रीः कण्ठयोर्मिथः ॥ ३३३ ॥ एताश्च ग्रामपर्यन्तमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रीडां प्रावृष्यकृष्वहि ॥ ३३४ ॥ नवदत्तोऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपद्मः पवित्रितम् ॥ ३३५ ॥ सानुजं वदत्तर्षि वसतिघारमागतम् । निरीक्ष्य शुल्लकाः प्रोचुः कृतवक्रोष्ठिका मिथः ॥ ३३६ ॥ दिव्यवेषधरो नूनमनुजो मुनिनामुना । प्रव्राजयितुमानीतः स्वं सत्यापयितुं वचः ॥ ३३७ ॥ सूरिरुचे जवदत्त तरुणः कोऽयमागतः । सोऽवदनगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥ ३३८ ॥ सूरिणा नवदेवोऽपि पठे किं व्रतार्थ्यसि । मा भूङ्गाता मृषावादीत्येवमित्यवदत्स तु ॥ ३३५ ॥ जवदेवस्तदैवाथ पर्यन्राज्यत सूरिभिः । साधुत्र्यां सहितोऽन्यत्र विहर्तुं च न्ययोज्यत ॥ ३४० ॥ जवदेवः किमद्यापि नायात इति चिन्तया । स्वजनाः पृष्ठतोऽभ्येत्य जवदत्तं बजाषिरे ॥ ३४१ ॥ जवदेवोऽन्वगाद्युष्मान्प्रियां हित्वार्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिन् जीवन्मृता वयम् ॥ ३४२ ॥ खिद्यते चक्रवाकीवसा युक्तिविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ॥ ३४३ ॥ एकाक्यस्माननापृष्ठ्य जवदेवः क्वचिद्रजेत् । इति स्वप्नेऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ॥ ३४४ ॥ नष्टस्वानिव ग्रहान्नवदेवमपश्यतः । श्रस्माननुगृहाणर्षे कथय क्व स तेऽनुजः ॥ ३४९ ॥ १ अपेक्षयाविधवा । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy