SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमः ॥११॥ कुचयोर्मएफनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीनवदत्तमहामुनेः ॥ ३१६॥ स घ्रातृदर्शनोत्तालः कितवो जयवानिव । घागुदस्थापिहायार्धमण्डितामपि वक्षनाम् ॥ ३१ ॥ हित्वार्धमरिमतां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड श्व नाशृणोत् ॥३१०॥ साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः॥३१॥ नवदेवस्ततः स्थानात्प्लवमानः प्लवङ्गवत् । श्रभ्येत्य जवदत्तर्षि तत्र स्थितमवन्दत ॥३०॥ वन्दित्वोचितमात्रस्यानुजस्य घृतनाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥ ३१ ॥ नवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्त्रातरि दत्तदृ ॥३२॥ जवदेवोऽपि तत्सर्पिोजनं नारयन्करे । अन्वगानवदत्तर्षि तत्पदाम्लोजषट्पदः॥ ३३ ॥ अन्येऽपि बहवो नार्यो नराश्च लवदेववत् । अन्वयुर्नवदत्तर्षिमुदूर्मिप्रमदहूदाः ॥ ३४॥ मुनिर्न कश्चिद्व्यसृजन्मुनीनामुचितं ह्यदः। अविसृष्टाश्च मुनिना न व्याववृतिरे जनाः॥३२५॥ दूरं गत्वा च निर्विशास्तं वन्दित्वा महामुनिम् । स्वयमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥ ३२६॥ जवदेवस्तु नजात्मा चिन्तयामासिवानिदम् । श्रप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः ॥३७॥ अहं तु सोदरोऽमुष्य पावावां स्नेहलो मिथः। तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥ ३२ ॥ जक्तपानादिनारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयघोढुं प्रसीदन्घृतनाजनम् ॥ ३५॥ चिरादन्यागतं श्रान्तं ज्यायांसं घ्रातरं मुनिम्। श्रमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ॥३३०॥ १ उत्सुकः । २ द्यूतकारः । ३ बधिरः । Aal Jain Educationa intematonal For Personal and Private Use Only www.ainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy