________________
प्रथमः
॥११॥
कुचयोर्मएफनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीनवदत्तमहामुनेः ॥ ३१६॥ स घ्रातृदर्शनोत्तालः कितवो जयवानिव । घागुदस्थापिहायार्धमण्डितामपि वक्षनाम् ॥ ३१ ॥ हित्वार्धमरिमतां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड श्व नाशृणोत् ॥३१०॥ साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः॥३१॥ नवदेवस्ततः स्थानात्प्लवमानः प्लवङ्गवत् । श्रभ्येत्य जवदत्तर्षि तत्र स्थितमवन्दत ॥३०॥ वन्दित्वोचितमात्रस्यानुजस्य घृतनाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥ ३१ ॥ नवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्त्रातरि दत्तदृ ॥३२॥ जवदेवोऽपि तत्सर्पिोजनं नारयन्करे । अन्वगानवदत्तर्षि तत्पदाम्लोजषट्पदः॥ ३३ ॥ अन्येऽपि बहवो नार्यो नराश्च लवदेववत् । अन्वयुर्नवदत्तर्षिमुदूर्मिप्रमदहूदाः ॥ ३४॥ मुनिर्न कश्चिद्व्यसृजन्मुनीनामुचितं ह्यदः। अविसृष्टाश्च मुनिना न व्याववृतिरे जनाः॥३२५॥ दूरं गत्वा च निर्विशास्तं वन्दित्वा महामुनिम् । स्वयमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥ ३२६॥ जवदेवस्तु नजात्मा चिन्तयामासिवानिदम् । श्रप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः ॥३७॥ अहं तु सोदरोऽमुष्य पावावां स्नेहलो मिथः। तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥ ३२ ॥ जक्तपानादिनारेणाक्रान्तोऽयं नूनमग्रजः । ततो ममार्पयघोढुं प्रसीदन्घृतनाजनम् ॥ ३५॥ चिरादन्यागतं श्रान्तं ज्यायांसं घ्रातरं मुनिम्। श्रमुक्त्वा तदमुं स्थाने न निवर्तितुमुत्सहे ॥३३०॥
१ उत्सुकः । २ द्यूतकारः । ३ बधिरः ।
Aal
Jain Educationa intematonal
For Personal and Private Use Only
www.ainelibrary.org