________________
1
कश्चिदूचे तदा साधुर्जवदत्तासि परिमतः । यदि त्वमनुजन्मानं निजं प्रब्राजयिष्यसि ॥ ३०० ॥ नवदत्तोऽब्रवीद्देशे मगधाख्ये गुरुर्यदि । विहरिष्यति तददः कौतुकं दर्शयिष्यते ॥ ३०१ ॥ विहरन्तोऽन्यदा जग्मुर्मगधानेव सूरयः । समीरणवदेकत्र श्रमणानां स्थितिर्न हि ॥ ३०२ ॥ आचार्य पादान्वन्दित्वा जवदत्तो व्यजिज्ञपत् । स्वजनानित श्रासन्नान्दिदृक्षे युष्मदाज्ञया ॥ ३०३ ॥ वदत्तं ततश्चैकमपि तत्रादिशद्गुरुः । एकाकिनोऽप्यर्हति हि विहारो वशिनो मुनेः ॥ ३०४ ॥ जवदत्तो जगामाथ स्वेषां संसारिणां गृहे । प्रव्रज्याग्राहणेनानुग्रहीतु मनुजं निजम् ॥ ३०५ ॥ नागदत्तस्य तनयां वासुकी कुक्षिसम्नवाम् । उपयेमे नवदेवो जवदत्तानुजस्तदा ॥ ३०६ ॥ कृतोषाहोत्सवाः सर्वे बन्धवस्तं मुदाभ्ययुः । मन्यमाना उत्सवोपर्युत्सवं तत्समागमम् ॥ ३०७ ॥ सद्यः पाद्येन तत्यादौ प्रहास्य प्रासुकेन ते । पादोदकमवन्दन्त मत्वा तीर्थोदकाधिकम् ॥ ३०८ ॥ नवान्धिमाननयादवलम्ब मिवेच्छवः । लगित्वा पादयोः सर्वे बन्धवस्तं ववन्दिरे ॥ ३०९ ॥ मुनिरप्यभ्यधाद्वन्धून्विवाहव्याकुलाः स्थ जोः । यामो विहर्तुमन्यत्र धर्मलानोऽस्तु वोऽनघाः ॥ ३१० ॥ तमृषिं बन्धवः सर्वे जक्तपानादिनिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाजयन् ॥ ३११ ॥ तदानीं वदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्यानिर्नवोढां मएमयन्नभूत् ॥ ३१२ ॥ चक्रेऽङ्गरागं प्रेयस्या श्रीचन्दनरसेन सः । चन्द्रातपरसेनेवाकृष्टेन शशिमएकलात् ॥ ३१३ ॥ तस्य मूर्ध्नि च धम्म सुमनोदामगर्जितम् । चबन्ध प्रस्तशशिनः स्वर्माणोः श्री मलिम्लुचम् ॥ ३१४ ॥ तत्कपोलफलकयोः कस्तूर्या पत्रवल्लरीम् । मीनकेतोरिव जयप्रशस्तिमखििखत्स्वयम् ॥ ३१५ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org