________________
प्रथमः
॥ १० ॥
Jain Educationa International
श्रुत्वा केवलिनो जावि स्वे कुले जन्म पावनम् । देवोऽयमेवं स्वकुलप्रशंसां कुरुतेतमाम् ॥ २८५ ॥ राजापृत्पुनर्विद्युन्मायेष जगवन्सुरः । किं सुरेष्वतितेजस्वी ग्रहेष्विव दिवाकरः ॥ २८६ ॥ श्राचख्यौ प्रभुरप्येवं जम्बूदीपस्य जारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ॥ २८७ ॥ श्रार्यवान्राष्ट्रकूटोsनूत्तस्य पत्नी तु रेवती । जवदत्तो वदेवश्चाभूतां तनयौ तयोः ॥ २८८ ॥ युग्मम् ॥ जवदत्तो वाम्नोधेरुत्तारणतरीं दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ ॥ २८ ॥ स व्रतं पालयन्खड्गधारोयं श्रुतपारगः । व्यहरद्गुरुणा सार्धं द्वितीयकीव तत्तनुः ॥ २९० ॥ तस्मिन्गले साधुरेकोऽन्यदाचार्यान्व्य जिज्ञपत् ॥ श्रनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे ॥ २१ ॥ तत्रास्ति मे लघुजाता स नृशं स्नेहलो मयि । प्रत्रजिष्यति मां दृष्ट्वा प्रकृत्याग्रेऽपि जनकः ॥ २९२ ॥ ततस्तं श्रुतत्साधुसमेतं गुरुरादिशत् । पर निस्तारणपरे गुरुः शिष्ये हि मोदते ॥ २७३ ॥ स जगाम पितुर्धा गतमात्रो ददर्श च । चातुरुषा हमारब्धं मन्मथद्रुमदोहदम् ॥ २४ ॥ विवाह कौतुक व्यग्रः स जाता कन्येसो मुनेः । विस्मृतान्यकरणीयो मुघातुलस्तदाजवत् ॥ २५ ॥ विवाहसमये प्राप्तमजानन्निव सोऽग्रजम् । नाकार्षीत्स्वागतमपि व्रतादानकथापि का ॥ २९६ ॥ विलक्षः स मुनिर्जूयोऽप्यागमत्सन्निधौ गुरोः । आलोच्याकथयत्सर्वामनुजस्य कथां तथा ॥ वदत्तोऽवददो काठिन्यमनुजन्मनः । ज्यायांसं यदवाशासीदृषिमन्यागतं गृहे ॥ २९८ ॥ गुरुरपि श्रेयः किं नामोघाहकौतुकम् । तत्परित्यज्य सानन्दः स ज्येष्ठं नान्वियाय यत् ॥ २७ए ॥
२७ ॥
१ गामेती इति लोके । २ लघुः ।
For Personal and Private Use Only
सर्गः
॥ १० ॥
www.jainelibrary.org