SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ षष्ठः ॥ ६१ ॥ सा विपद्य सुरो जज्ञे प्रव्रज्यायाः प्रजावतः । प्रव्रज्या चेन्न मोक्षाय तत्स्वर्गाय न संशयः ॥ १०७ ॥ स देवोsवधिनाक्षीत्ताम कृत्य नियोजिताम् । निजां दुहितरं स्नेहादिति चाचिन्तयत्तराम् ॥ १०८ ॥ प्राग्जन्मनि प्राणप्रियेयं दुहिताभवत् । तत्तथा करवै घोरे नरके न पतेद्यथा ॥ १०५ ॥ इति तस्याः स्वनमध्ये नरकावासदारुणान् । छेदनेदादिदुःखार्त्तारटन्नार किका कुलान् ॥ ११० ॥ पातकेनेव संरुयानन्धकारापदेशतः । दुर्दर्शान्दर्शयामास नरकान्स सुरो ऽखिलान् ॥ १११ ॥ युग्मं ॥ वर्तिकेव श्येनमुक्ता मृगीव दवनिर्गता । सतीव परपुरुषकरस्पर्शपलायिता ॥ ११२ ॥ सुसाध्वीवायाततपोती चार विधुरीकृता । सा दृष्टनरका जीत्या प्रबुद्धापि ह्यकम्पत ॥ ११३ ॥ युग्मं ॥ बिन्ती सा तु नरकं गतेव नरकेक्षणात् । श्रखिलं कथयामास तं स्वमं पत्युरग्रतः ॥ ११४ ॥ क्षेमेनुः पुष्पचूलायाः पुष्पचूसनृपो ऽपि हि । निपुणं कारयामास शान्तिकं शान्तिकोविदैः ॥ ११५ ॥ स तु पुष्पवती जीवदेवस्ततिकाम्यया । तादृशानेव नरकान्रात्रौ रात्रावदर्शयत् ॥ ११६ ॥ पानः सर्वानाजुहाव महीपतिः । परिपप्रल च ब्रूध्वं कीदृशा नरका इति ॥ ११७ ॥ गर्भवास गुप्तवास दारिद्र्यं परतन्त्रता । एते हि नरकाः साक्षादित्याख्यंस्ते ऽल्पमेधसः ॥ ११८ ॥ सा दुर्गन्धमाघ्राय कुर्वती मुखमोटनम् । निजस्वप्नविसंवादिवचनांस्तान्व्यसर्जयत् ॥ ११५ ॥ चाय चान्निकापुत्रं राजापृष्ठत्तदेव हि । नरकान्स तथैवाख्यद्दृष्टाः स्वमे यथा तथा ॥ १२० ॥ रायप्युवाच जगवन्किं नवनिरपीदृशः । मयेव वीक्षितः स्वप्नों वित्थेत्थं कथमन्यथा ॥ १२१ ॥ सूरिः प्रोवाच हे न विनापि स्वप्नदर्शनम् । संसारे नास्ति तद्यद्धि न ज्ञायेत जिनागमात् ॥ १२२ ॥ 1 Jain Educationtional For Personal and Private Use Only सर्गः ॥ ६१ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy