SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अष्टमा ॥ ४॥ कोशायाश्च निदेशेनोपकोशा तं तथान्यधात् । यथा पपौ सुरामेष स्त्रीवशैः क्रियते न किम् ॥ ए॥ सुरापानं वररुचिः स्वैरं नट्टो ऽद्य कारितः। उपकोशेति कोशायै शशंसाथ निशात्यये ॥ ए३॥ श्रथ कोशामुखात्सर्व शुश्राव श्रीयको ऽपि तत् । मेने च पितृवैरस्य विहितं प्रतियातनम् ॥ एच ॥ शकटालमहामात्यात्ययात्प्रनृति सो ऽप्यनूत् । नट्टो वररुचिर्भूपसेवावसरतत्परः॥ एए॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजखोकैश्च सगौरवमदृश्यत ॥ ए६॥ अन्यदा नन्दराड्मन्त्रिगुणस्मरणविह्वलः। सदसि श्रीयकामात्यं जगादैवं सगजदम् ॥ ए॥ नक्तिमाशक्तिमान्नित्यं शकटालो महामतिः। श्रनवन्मे महामात्यः शक्रस्येव बृहस्पतिः॥ ए॥ एवमेव विपन्नो ऽसौ दैवादद्य करोमि किम् । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः॥ एए॥ उवाच श्रीयको ऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः॥१०॥ सत्यमेष सुरां नट्टः पिबतीति नृपोदिते । श्वो ऽमुं दर्शयितास्मीति श्रीयकः प्रत्यनापत ॥११॥ श्रीयकश्च हितीये ऽहि सर्वेषामीयुषां सदः। स्वपुंसा शिक्षितेनाग्यं पद्ममेकैकमार्पयत् ॥ १०॥ तत्कालं मदनफलरसन्नावनयाश्चितम् । पुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ १.३॥ कुतस्त्यमझुतामोदमिदमित्यनिवर्णिनः । प्रातुं राजादयो निन्युर्नासाने स्वं स्वमम्बुजम् ॥१०॥ सो ऽपि नट्टो ऽनयद्घांतु घाणाग्रे पङ्कजं निजम् । चन्महाससुरां सद्यो रात्रिपीतां ततोऽवमत्॥१०॥ धिगमुंशीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्यावश्यमानो निर्ययौ सदसोऽथ सः॥१०६॥ १ मद्यपं २ अधमब्राह्मणम् HOSHGACHORROSSESSHOSHA ॥ ४॥ Jain Educationa international For Personal and Private Use Only braryong
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy