SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रष्टमा ॥ ४॥ इत्युक्त्वा चन्षगुप्तस्य जोजनस्थानजूतले । प्रातस्तरलोष्टचूर्ण मसूणं चिक्कसादपि ॥ ३ए ॥ जोक्तुं निषमे च नृपे नोक्तुमागतयोस्तयोः। पदानि प्रत्यबिम्ब्यन्त सचूर्णे तत्र नूतखे ॥ ३ ॥ राशि नुक्तोत्थिते तत्र नूतले चणिनन्दनः । पदपतिं तयोदृष्ट्वा चिन्तयामास चेतसि ॥ ३एए । मानुषः कोऽपि नून्यस्तपादः सिधाञ्जनः खलु । हरते नोजनं स्थालाददृश्यीय लीलया ॥४०॥ इति वितीयदिवसे चाणक्यो नोजनौकसि । नोजनावसरे धूमं सूचिनेद्यमकारयत्॥४१॥ प्राग्वधाज्ञा सहैकत्र स्थाले जुञ्जानयोस्तयोः। बाष्पायन्ते स्म नेत्राणि धूम्रस्तोमेन मूर्खता ॥४०॥ नेत्राञ्जनं तयोः सर्वमदृश्यीकारकारणम् । वाष्पवारिनिराकृष्य घागनीयत पङ्कवत् ॥४०६॥3 अनञ्जनदृशौ तौ तु नुञ्जानौ तत्र जाजने । दृष्टौ नरेन्द्रलोकेन कोपा कुटिकारिणा ॥४ ॥ नाजपत्कोऽपि चाणक्यनयान्यक्कारकृत्तयोः। चाणक्यस्तु प्रवचनोड्डाहनीरुरदो ऽवदत् ॥४०५॥ पितरावृषिरूपेण युवां हि परमेश्वरौ । कृत्वा प्रसादमस्मासु स्वस्मै स्थानाय गलतम् ॥४०६॥ तयोर्गतवतो राजा सविषादमदो ऽवदत् । अनयोरहमुविष्टलोजनेनास्मि दूषितः॥४०७॥ चाणक्यः माह मा कार्कीर्दोषत्वारोपणं गुणे । श्राहारसंविनागेन मुनीनां पुण्यवानसि ॥४॥ धन्यः सोऽपि हि यो निक्षामनगाराय यति । एकस्थालातिथीजूतमुनिस्त्वं तु किमुच्यसे ॥४०॥ एवं च मौर्य सम्बोध्याचार्याणां पार्श्वमेत्य च । चाणक्यो ऽदामुपाखम्नं क्षुधान्यायं प्रकाशयन् ॥१०॥ श्राचार्यः स्माह को दोषः क्षुक्षयोरनयोर्ननु । स्वकुतिम्जरयः सहपुरुषा यन्नवादृशाः॥११॥ १ कोमलम् २ कोमलादपि. ॥ ४॥ Jain Education international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy