________________
श्रष्टमा
॥
४॥
इत्युक्त्वा चन्षगुप्तस्य जोजनस्थानजूतले । प्रातस्तरलोष्टचूर्ण मसूणं चिक्कसादपि ॥ ३ए ॥ जोक्तुं निषमे च नृपे नोक्तुमागतयोस्तयोः। पदानि प्रत्यबिम्ब्यन्त सचूर्णे तत्र नूतखे ॥ ३ ॥ राशि नुक्तोत्थिते तत्र नूतले चणिनन्दनः । पदपतिं तयोदृष्ट्वा चिन्तयामास चेतसि ॥ ३एए । मानुषः कोऽपि नून्यस्तपादः सिधाञ्जनः खलु । हरते नोजनं स्थालाददृश्यीय लीलया ॥४०॥ इति वितीयदिवसे चाणक्यो नोजनौकसि । नोजनावसरे धूमं सूचिनेद्यमकारयत्॥४१॥ प्राग्वधाज्ञा सहैकत्र स्थाले जुञ्जानयोस्तयोः। बाष्पायन्ते स्म नेत्राणि धूम्रस्तोमेन मूर्खता ॥४०॥ नेत्राञ्जनं तयोः सर्वमदृश्यीकारकारणम् । वाष्पवारिनिराकृष्य घागनीयत पङ्कवत् ॥४०६॥3 अनञ्जनदृशौ तौ तु नुञ्जानौ तत्र जाजने । दृष्टौ नरेन्द्रलोकेन कोपा कुटिकारिणा ॥४ ॥ नाजपत्कोऽपि चाणक्यनयान्यक्कारकृत्तयोः। चाणक्यस्तु प्रवचनोड्डाहनीरुरदो ऽवदत् ॥४०५॥ पितरावृषिरूपेण युवां हि परमेश्वरौ । कृत्वा प्रसादमस्मासु स्वस्मै स्थानाय गलतम् ॥४०६॥ तयोर्गतवतो राजा सविषादमदो ऽवदत् । अनयोरहमुविष्टलोजनेनास्मि दूषितः॥४०७॥ चाणक्यः माह मा कार्कीर्दोषत्वारोपणं गुणे । श्राहारसंविनागेन मुनीनां पुण्यवानसि ॥४॥ धन्यः सोऽपि हि यो निक्षामनगाराय यति । एकस्थालातिथीजूतमुनिस्त्वं तु किमुच्यसे ॥४०॥ एवं च मौर्य सम्बोध्याचार्याणां पार्श्वमेत्य च । चाणक्यो ऽदामुपाखम्नं क्षुधान्यायं प्रकाशयन् ॥१०॥ श्राचार्यः स्माह को दोषः क्षुक्षयोरनयोर्ननु । स्वकुतिम्जरयः सहपुरुषा यन्नवादृशाः॥११॥ १ कोमलम् २ कोमलादपि.
॥
४॥
Jain Education international
For Personal and Private Use Only
www.jainelibrary.org