SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ इत्युक्त्वा तावनुज्ञातौ गुरुणा तत्र तस्थतुः । नक्त्या शुश्रूषमाणौ तं तत्पदाम्लोजषट्पदौ ॥ ३७५ ॥ ततो निक्षमाहात्म्यानिक्षयात्यहपलब्धया। सारयित्वा गुरूणां तौ नुञ्जानावत्यसीदताम् ॥ ३३ ॥ अपूर्यमाणाहारौ तौ दीयमाणौ बुनुक्ष्या । कुसकावषमदीणं मन्त्रयामासतुर्मियः ॥ ३० ॥ प्रकाश्यमानं गुरुणा गीतान्सिंयतान्प्रति । अौष्वावामदृश्यत्वकारकं दिव्यमञ्जनम् ॥३५॥ तत्प्रयोज्य प्रयोगो ऽयमावान्यां कुदिपूर्तये । पूर्णकुदी च निश्चिन्तौ गुरुपादानुपास्वहे ॥३६॥ अदृश्यीनूय सम्नूय तौ धौ तत्रैव वासरे। जोजनावसरे चन्धगुप्तस्यान्यर्णमीयतुः॥३७॥ अदृश्यमानौ तौ कुलौ चन्गुप्तस्य जाजने । बुजुजाते यथाकामं बन्धू प्राणप्रियाविव ॥ ३० ॥ एवं दिने दिने तान्यां तुझानान्यां महीपतिः। ऊनोदरत्वेनोदस्थात्तपस्वीव जितेन्जियः॥३ए ॥ कृष्णपक्षपाजानिरिव झामः शनैः शनैः। चन्गुप्तनरेन्यो ऽनूत्तान्यामाबिन्ननोजनः॥३॥ निजामतृप्तिं कस्यापि तथाप्यकथयन्न सः। नित्यं कुत्पीमितो ऽप्यस्थान्मदवानिव वारणः ॥ ३१ ॥ अपृच्छदेकदैकान्ते मौर्य मौर्यगरुः सुधीः। प्रत्यहं दीयमाणो ऽसि वत्स क्ष्यरुजेव किम् ॥३५॥ मौर्यो ऽवदन्न तावन्मे हासेन परिवेष्यते । किं तु कोऽपि प्रेत श्वाचिनत्ति मम नोजनम् ॥ ३५३ ॥ तटस्थिता विदन्त्यार्या मां पूर्णाहारजोजनम् । न त्वर्धमपि नुझे ऽहं न जाने किंचिदप्यदः ॥ ३ए॥ चाणक्यो ऽवोचदद्यापि किमेवमसि मुग्धधीः । मुमुक्षुणेवातत्त्वज्ञेनात्मा यत्खेदितश्चिरम् ॥ ३५ ॥ जवत्विदानीमपि हि युक्तमाख्यातवानसि । तव नोजनलुएटाकमादास्ये न चिरादहम् ॥ ३६॥ *१ नेत्रषट्करहितम् द्वावेवेतियावत् २ क्षपाजानिः चंद्रः Jain Educatio n al For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy