SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रष्टमः ॥ ८३ ॥ Jain Educationaonal समुद्धृतेः स्कन्धकेशैर्वेष्टयामि समन्ततः । पाटलीपुत्रनगरं वृक्षं सूतेव तन्तुभिः ॥ ३६७ ॥ युग्मं ॥ प्राग्वषादितम्बर्यामूचे ऽन्यो मम वेश्मनि । शालिरेको भिन्नभिन्नशा लिबीजप्रसूतिमान् ॥ ३६८ ॥ यो गर्द निकाशालिः स पुनर्यूनलूनकः । पुनः पुनः फलत्येवेत्येतलघयं च नः ॥ ३६९ ॥ युग्मं ॥ प्राग्वादितम्बय स्माहान्यो मदविह्वलः । सहस्रसङ्ख्यं प्रविणं विद्यते मम सद्मनि ॥ ३७० ॥ Sहं सुगन्धिश्च जात्यचन्दनचर्चितः । सदापि वश्या मे जार्यो मे तुझ्यो नापरः सुखी ॥ ३७१ ॥ प्राग्वादितम्ब मतिज्ञानमहानिधिः । चणिसूरेवमज्ञासीत्सर्वेषां श्रीमतां श्रियम् ॥ ३७२ ॥ एकयोजनगामी पदप्रमितिकाञ्चनम् । तथैक तिलज तिल मिताः स्वर्णसहस्रकाः ॥ ३७३ ॥ प्रतिमासं चैक दिननवनीतनवं घृतम् । एकस्मिन्दिवसे जातास्तथा जात्यकिशोरकाः ॥ ३७४ ॥ कोष्ठागाराणां रणप्रमाणाः शालयो ऽपि च । तैश्चाणक्याय ददिरे तन्मर्मविदभूद्धि सः ॥ ३७५ ॥ ॥ त्रिनिर्विशेषकं ॥ चक्रे समर्थमर्थेन तेन मौर्ये चणिप्रसूः । धियां निधिरमात्यो हि कामधेनुर्मही जुजाम् ॥ ३७६ ॥ इतश्च तस्मिन्काले राखे द्वादशाब्दके । श्राचार्यः सुस्थितो नाम चन्द्रगुप्तपुरे ऽवसत् ॥ ३७७ ॥ नौःस्थ्येन निर्वाहाजावान्निजगणं स तु । देशान्तराय व्यसृजत्तत्रैवास्थात्स्वयं पुनः ॥ ३७८ ॥ व्याट्य दुल्लकौ ौ तु तत्रैवाजग्मतुः पुनः । श्राचार्यैश्च किमायाताविति पृष्टावशंसताम् ॥ ३७ ॥ वियोगं गुरुपादानां न ह्यावां सोढुमीश्वहे । तपः पार्श्वे जीवितं वा मरणं वावयोः शुभम् ॥ ३८० ॥ चार्यः स्माहन कृतं युवाभ्यां साध्वमुत्र हि । श्रगाधे क्लेशजलधौ युवां मुग्धौ पतिष्यथः ॥ ३८१ ॥ For Personal and Private Use Only सर्गः ॥ ८३ ॥ jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy