________________
पञ्चमः
ऊचुः शिष्या नमद्रीवा यशोजमादयस्ततः । पूज्यैरपत्यसम्बन्धः किमादौ ज्ञापितो न नः॥ ए॥ मणककुखको ऽस्माकमयं हि तनुजूरिति । अज्ञापयिष्यन्यद्यस्मान्गुरुपादा मनागपि ॥ एए॥ गुरुवझुरुपुत्रे ऽपि वर्तेतेति वचो वयम् । अकरिष्याम हि तदा सत्यं तत्पर्युपासनात् ॥ ए६ ॥ युग्मम् ॥ सूरिभूरिमुदित्यूचे तस्यात्सुगतिप्रदम् । तपोवृधेषु युष्मासु वैयावृत्त्योत्तम तपः॥ ए॥ झातास्मत्पुत्रसम्बन्धा यूयं हि मणकान्मुनेः । नाकारयिष्यतोपास्तिं स्वार्थ सो ऽथ व्यमोक्ष्यत ॥ ए॥ अमुमड्पायुषं ज्ञात्वा कर्तुं श्रुतधरं मया। सिद्धान्तसारमुद्धत्य दशवैकालिकं कृतम् ॥ एए॥ मणकार्थ कृतो ग्रन्थस्तेन निस्तारितश्च सः। तदेनं संवृणोम्यद्य यथास्थाने निवेशनात् ॥१०॥ यशोजनादिमुनयः सङ्घायाख्यन्निदं तदा । दशवैकालिकं ग्रन्थं संवरिष्यन्ति सूरयः ॥११॥ सो ऽप्यन्यर्थयाञ्चके सूरिमानन्दपूरितः। मणकार्थो ऽप्ययं ग्रन्थो ऽनुगृहात्वखिलं जगत् ॥ १०॥ अतः परं जविष्यन्ति प्राणिनो ह्यट्पमेधसः। कृतार्थास्ते मणकवद्भवन्तु त्वत्प्रसादतः॥ १०३॥ श्रुताम्जोजस्य किंजल्कं दशवकालिकं ह्यदः। आचम्याचम्य मोदन्तामनगारमधुव्रताः॥१०४॥ इति सङ्कोपरोधेन श्रीशय्यम्नवसूरिनिः। दशवकालिकग्रन्थो न संवत्रे महात्मन्निः॥१०॥ श्रीमाशय्यम्नवः सूरियशोन महामुनिम् । श्रुतसागरपारीणं पदे स्वस्मिन्नतिष्ठिपत् ॥ १०६॥
कृत्वा मरणं समाधिनागा-दथ शय्यम्नवसूरिहर्वलोकम् ।
श्रुतकेवलिनो निजे ऽपि कार्ये किं मुह्यन्ति जगत्प्रदीपकल्पाः॥१७॥ इत्याचार्यश्रीहेमचन्डविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते
प्रनवदेवत्वशय्यम्नवचरितवर्णनो नाम पञ्चमः सर्गः समाप्तः ॥ १परागः
॥
७॥
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org