SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पञ्चमः ऊचुः शिष्या नमद्रीवा यशोजमादयस्ततः । पूज्यैरपत्यसम्बन्धः किमादौ ज्ञापितो न नः॥ ए॥ मणककुखको ऽस्माकमयं हि तनुजूरिति । अज्ञापयिष्यन्यद्यस्मान्गुरुपादा मनागपि ॥ एए॥ गुरुवझुरुपुत्रे ऽपि वर्तेतेति वचो वयम् । अकरिष्याम हि तदा सत्यं तत्पर्युपासनात् ॥ ए६ ॥ युग्मम् ॥ सूरिभूरिमुदित्यूचे तस्यात्सुगतिप्रदम् । तपोवृधेषु युष्मासु वैयावृत्त्योत्तम तपः॥ ए॥ झातास्मत्पुत्रसम्बन्धा यूयं हि मणकान्मुनेः । नाकारयिष्यतोपास्तिं स्वार्थ सो ऽथ व्यमोक्ष्यत ॥ ए॥ अमुमड्पायुषं ज्ञात्वा कर्तुं श्रुतधरं मया। सिद्धान्तसारमुद्धत्य दशवैकालिकं कृतम् ॥ एए॥ मणकार्थ कृतो ग्रन्थस्तेन निस्तारितश्च सः। तदेनं संवृणोम्यद्य यथास्थाने निवेशनात् ॥१०॥ यशोजनादिमुनयः सङ्घायाख्यन्निदं तदा । दशवैकालिकं ग्रन्थं संवरिष्यन्ति सूरयः ॥११॥ सो ऽप्यन्यर्थयाञ्चके सूरिमानन्दपूरितः। मणकार्थो ऽप्ययं ग्रन्थो ऽनुगृहात्वखिलं जगत् ॥ १०॥ अतः परं जविष्यन्ति प्राणिनो ह्यट्पमेधसः। कृतार्थास्ते मणकवद्भवन्तु त्वत्प्रसादतः॥ १०३॥ श्रुताम्जोजस्य किंजल्कं दशवकालिकं ह्यदः। आचम्याचम्य मोदन्तामनगारमधुव्रताः॥१०४॥ इति सङ्कोपरोधेन श्रीशय्यम्नवसूरिनिः। दशवकालिकग्रन्थो न संवत्रे महात्मन्निः॥१०॥ श्रीमाशय्यम्नवः सूरियशोन महामुनिम् । श्रुतसागरपारीणं पदे स्वस्मिन्नतिष्ठिपत् ॥ १०६॥ कृत्वा मरणं समाधिनागा-दथ शय्यम्नवसूरिहर्वलोकम् । श्रुतकेवलिनो निजे ऽपि कार्ये किं मुह्यन्ति जगत्प्रदीपकल्पाः॥१७॥ इत्याचार्यश्रीहेमचन्डविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते प्रनवदेवत्वशय्यम्नवचरितवर्णनो नाम पञ्चमः सर्गः समाप्तः ॥ १परागः ॥ ७॥ Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy