________________
पष्टः
॥६३ ॥
निर्वाणमहिमा तत्र देवैर्निर्मित इत्यनूत् । प्रयाग इति तत्तीर्थ प्रथितं त्रिजगत्यपि ॥ १६ए । करोटिरनिकासूनोर्यादोन्निर्मकरादिनिःत्रोव्यमाना नदीतीरमानीयत जलोमितिः ॥१७॥ इतस्ततो लुलन्ती च शुक्तिकेव नदीतटे । प्रदेशे गुप्तविषमे तस्थौ कापि विलग्य सा ॥ १७१॥ करोटिकपरस्यान्तस्तस्यान्यस्मिंश्च वासरे । न्यपतत्पाटलाबीजं दैवयोगेन केनचित् ॥ १७॥ करोटिकर्परं निन्दस्तदीयादक्षिणानो उजतः पाटलितरुर्विशाखो ऽयमभूत्क्रमात् ॥ १३ ॥ पाटलादुः पवित्रो ऽयं महामुनिकरोटिनः । एकावतारोऽस्य मूखजीवश्चेति विशेषतः॥ १७४।।
तदत्र पाटलितरोः प्रनावमवखम्ब्य च । दृष्ट्रा चापनिमित्तं च नगरं सन्निवेश्यताम् ॥ १७५॥ एको नैमित्तिकश्चोचे सर्वनैमित्तिकाज्ञया । दातव्यमाशिवाशब्दं सूत्रं पुरनिवेशने ॥ १७६ ॥ प्रमाणं यूयमित्युक्त्वा तानिमित्तविदो नृपः । अधिनगरनिवेशं सूत्रपातार्थमादिशत् ॥ १७ ॥ पाटलीं पूर्वतः कृत्वा पश्चिमां तत उत्तराम् । ततोऽपि च पुनः पूर्वी ततश्चापि हि दक्षिणाम् ॥१७॥||s शिवाशब्दावधिं गत्वा ते ऽथ सूत्रमपातयन् । चतुरस्रः सन्निवेशः पुरस्यैवमजूत्तदा ॥ १७ए॥ युग्मं ॥ तत्राङ्किते जूप्रदेशे नृपः पुरमकारयत् । तदत्पाटलीनाना पाटलीपुत्रनामकम् ॥१०॥ पुरस्य तस्य मध्ये तु जिनायतनमुत्तमम् । नृपतिः कारयामास शाश्वतायतनोपमम् ॥ ११ ॥
Sil॥६३ ॥ गजाश्वशालाबहुलं नृपप्रासादसुन्दरम् । विशालशाखमुद्दामगोपुरं सौधबन्धुरम् ॥ १५॥ पण्यशाखासत्रशालापौषधागारजूषितम् । जुजा तदखश्चके शुने ऽइन्युत्सवपूर्वकम् ॥१०३॥ युग्मं॥ १ चिबुकस्य
Jain Educationa
l
For Personal and Prwate Use Only
onlinelibrary.org