SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पुष्पचूला तु विज्ञाय केवलज्ञानसम्पदा । सर्व सम्पादयाञ्चके सूरियद्यदचिन्तयत् ॥ १५ ॥ सूरिः पप्रच्च तां साध्वीं वत्से वेत्सि कथं ननु । ममानिप्रायमेवं यत्सम्पादयसि चिन्तितम् ॥ १५५ ॥ उवाचं पुष्पचूलागि प्रकृतिं वेमि वः खलु । यो यस्य नित्यमासन्नः प्रकृतिको हितस्य सः ॥१५६ ॥ सार्यिका पिण्डमानिन्ये ऽन्यदा वर्षेति वारिदे । सूरिरूचे श्रुतझासि वृष्टयां किमिदमर्हति ॥ १५७॥ साब्रवीद्यत्र मार्गे ऽभूदपूकायो चित्त एव हि । तेनैवायासिषमहं प्रायश्चित्तागमोऽत्र न ॥ १५ ॥ श्रचित्तापकायमध्वानं कथं वेत्सीति सूरिणा। उदिते पुष्पचूलाख्यफुत्पन्नं मे ऽस्ति केवलम् ॥ १५ए॥ मिथ्या मे सुकृतं केवख्याशातित इति ब्रुवन् । इत्यचिन्तयदाचार्यः सेत्स्यामि किमहं न वा ॥१६॥ केवट्यूचे मा कृषीदमधृतिं मुनिपुङ्गवाः । गङ्गामुत्तरतां वो ऽपि नविष्यत्येव केवलम् ॥१६१ ॥ ततो गङ्गामुत्तरीतुं लोकेन सह सूरयः। तदैवारुरुहुर्नावं को हि स्वार्थमुपेक्षते ॥ १६॥ निषसाद स आचार्यो यत्र यत्रापि नौतटे । तत्र तत्र तटे सद्यः सा नौर्महुँ प्रचक्रमे ॥ १६३ ॥ नौमध्यदेशासीने च तस्मिन्नाचार्यपुङ्गवे । समन्तान्मङ्घमारेने सा नौरय श्वाम्नसि ॥ १६ ॥ ततो नौस्थितलोकेन सूरिः सोऽपि वारिणि । शूले न्यधात्प्रवचनप्रत्यनीकामरी च तम् ॥ १६५ ॥ शूलपोतो ऽपि गङ्गान्तः सूरिरेवमचिन्तयत् । अहो वपुर्ममानेकप्राण्युपजवकारणम् ॥ १६६ ॥ श्रपूकायादिदयासारं स सूरिनोवयन्नृशम् । पकश्रेणिमारूढो ऽन्तकृत्केवड्यजायत॥१६७॥ तुरीयशुक्लध्यानस्थः सद्यो निर्वाणमाप सः। निर्वाणमहिमानं च तस्यासन्नाः सुरा व्यधुः॥१६॥ १ अयो लोहः Jain Educationa International For Personal and Prwate Use Only H a inelibrary org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy