SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ षष्ठः ॥ ६२ ॥ Jain Educationa emanal सूरचे र्हति देवे गुरौ साधौ च निश्चयः । यस्य संसारिणस्तस्य स्वर्गाप्तिर्न दवीयसी ॥ १३८ ॥ पुनश्चारित्रधर्मे च मुनिना कथिते सति । सा राज्ञी लघुकर्मत्वान्नवोधिग्मैवमन्यधात् ॥ १३९ ॥ भगवन्पतिमापृष्ठच पादमूले तवैव हि । उपादास्ये परिव्रज्यां मानुष्यकतरोः फलम् ॥ १४० ॥ इत्युक्त्वा तमृषिं नत्वा पुष्पचूला विसृज्य च । आपछे महीनाथं महीनाथो ऽप्यदो ऽवदत् ॥ १४१ ॥ तदा त्वामनुमन्ये ऽहं व्रतार्थं वरवर्णिनि । ममैवौकसि चेद्रिदामादत्से व्रतिनी सती ॥ १४२ ॥ तथेति प्रतिपेदाना दानं कल्पलतेव सा । श्रर्थिन्यो ददती राज्ञा कृतनिष्क्रमणोत्सवा ॥ १४३ ॥ स्त्रीलामणितां प्राप्ता पुष्पचूला महाशया । श्रनिकापुत्रपादान्ते गत्वा दीक्षामुपाददे ॥ १४४ ॥ युग्मं ॥ देशाध्वपथिकसा शिक्षामाददे ऽखिलाम् । सामाचारीप्रधानं हि तपः शुद्धात्मनामपि ॥ १४५ ॥ ज्ञात्वा जविष्यद्दुर्भिक्षम निकासूनुनान्यदा । गठो देशान्तरे प्रैषि स देशो यत्र जीव्यते ॥ १४६ ॥ दादशाब्दकमशिवं जावीति श्रुतसम्पदा । ज्ञात्वा गुरूपदेशाच्च गष्ठो ऽगन्नुदयान्यतः ॥ १४७ ॥ जङ्घा बलपरिक्षी पास्तत्रैवास्थस्तु सूरयः । विनापि हि परीवारमूरीकृतपरीषहाः ॥ १४८ ॥ 'श्रानीयान्तःपुरानक्तपानादि प्रतिवासरम् । गुरवे पुष्पचूलादात्पित्रे पुत्रीव जक्तिजाक् ॥ १४९ ॥ अनन्यमनसस्तस्यागुरूणां पर्युपासनात् । जावयन्त्याश्च संसारासारतामेव सर्वदा ॥ १५० ॥ अन्येद्युः पुष्पचूलाया अपूर्वकरणक्रमात् । केवलज्ञानमुत्पेदे निदानं मुक्तिसम्पदः ॥ १५१ ॥ युग्मं ॥ पुष्पचूला तु सञ्जात केवलापि विशेषतः । वैयावृत्यं गुरोश्चक्रे प्रोतो ह्यर्थो ऽयमागमे ॥ १५२ ॥ पुरा प्रयुञ्जानः कृत्यं यो यस्य तस्य सः । केवल्यपि च कुर्वीत स यावद्वेत्ति तं न हि ॥ १५३ ॥ For Personal and Private Use Only सर्गः ॥ ६२ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy