________________
पुरो विजयशंसीनि तर्यवर्याण्यनेकशःअवाद्यन्त तदायुकैमिथःसंवखितस्वनम् ॥ २॥ शब्दायमानमन्नितस्तूर्याणां प्रतिशन्दितः। अपौरुषेयमुद्दामं वाद्यान्तरमभून्ननः॥३०॥ सुधर्मस्वामिगणनृत्पादपरधिष्ठितम् । बाससाद वनोद्देशं नृपो ऽथ सपरिछदः ॥ ३१ ॥ कुम्नोपरि सृषिदएमाघातेन स्थापितादय । कदां गृहीत्वावातारीत्कुञ्जराजाजकुञ्जरः॥३२॥ सन्त्यक्तपाठको दूरीकारितवत्रचामरः । वेत्रिबाहुमपि त्यक्त्वा महाबाहुर्महीपतिः ॥ ३३ ॥ जत्या स्वमपि मन्वानः सामान्यजनसन्निनम् । वन्दारूश्रावकान्पश्यन्नुद्यमोमांचकचकम् ॥ ३४॥ श्रावधाञ्जलिना कुर्वन्मुकुटं मुकुटोपरि । सुधर्मस्वामिनं दृष्ट्वा दूरादपि नमो ऽकरोत् ॥ ३५ ॥
त्रिनिर्विशेषकम् ॥ नत्वा च निषसादाग्रे ऽग्रेसरोक्तिशालिनाम् । तत्रदत्तदृग्राजा तल्लिष्यपरमाणुवत् ॥ ३६॥ ततश्च गणतृदेवः सुधर्मा धर्मदेशनाम् । प्राणिकारुणिकश्चक्रे श्रोतृश्रोत्रसुधाप्रपाम् ॥ ३७॥ देशनान्ते च गणनृविष्यान्पश्यन्नरेश्वरः। जम्बूस्वामिनमुद्दिश्य पप्रच्छ परमेश्वरम् ॥ ३० ॥ जगवन्नद्भुत रूपमिदं सौजाग्यमद्भुतम् । तेजो ऽप्यद्भुतमेतस्य महर्षेः सवेमद्धतम् ॥३॥ तथा हि यमुनावीचिकुटिलश्यामलाः कचाः। नेत्रे कर्णान्तविश्रान्ते नासानाखाम्बुजे इव ॥ ४० ॥ श्रवसी नेत्रसरसीतीरस्थे श्व शुक्तिके । कएनः कम्बुविडम्ब्येष वदो ऽररिसहोदरम् ॥१॥ बायतौ सरखौ बाहुदण्डावाजानुखम्बिनौ । मुष्टिग्राह्यो मध्यदेशः सनी चाखानसन्निने ॥४॥ १ कपाटसदृशम् २ जानुद्वयम्
Jain Education Interational
For Personal and Private Use Only
www.jainelibrary.org