SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पुरो विजयशंसीनि तर्यवर्याण्यनेकशःअवाद्यन्त तदायुकैमिथःसंवखितस्वनम् ॥ २॥ शब्दायमानमन्नितस्तूर्याणां प्रतिशन्दितः। अपौरुषेयमुद्दामं वाद्यान्तरमभून्ननः॥३०॥ सुधर्मस्वामिगणनृत्पादपरधिष्ठितम् । बाससाद वनोद्देशं नृपो ऽथ सपरिछदः ॥ ३१ ॥ कुम्नोपरि सृषिदएमाघातेन स्थापितादय । कदां गृहीत्वावातारीत्कुञ्जराजाजकुञ्जरः॥३२॥ सन्त्यक्तपाठको दूरीकारितवत्रचामरः । वेत्रिबाहुमपि त्यक्त्वा महाबाहुर्महीपतिः ॥ ३३ ॥ जत्या स्वमपि मन्वानः सामान्यजनसन्निनम् । वन्दारूश्रावकान्पश्यन्नुद्यमोमांचकचकम् ॥ ३४॥ श्रावधाञ्जलिना कुर्वन्मुकुटं मुकुटोपरि । सुधर्मस्वामिनं दृष्ट्वा दूरादपि नमो ऽकरोत् ॥ ३५ ॥ त्रिनिर्विशेषकम् ॥ नत्वा च निषसादाग्रे ऽग्रेसरोक्तिशालिनाम् । तत्रदत्तदृग्राजा तल्लिष्यपरमाणुवत् ॥ ३६॥ ततश्च गणतृदेवः सुधर्मा धर्मदेशनाम् । प्राणिकारुणिकश्चक्रे श्रोतृश्रोत्रसुधाप्रपाम् ॥ ३७॥ देशनान्ते च गणनृविष्यान्पश्यन्नरेश्वरः। जम्बूस्वामिनमुद्दिश्य पप्रच्छ परमेश्वरम् ॥ ३० ॥ जगवन्नद्भुत रूपमिदं सौजाग्यमद्भुतम् । तेजो ऽप्यद्भुतमेतस्य महर्षेः सवेमद्धतम् ॥३॥ तथा हि यमुनावीचिकुटिलश्यामलाः कचाः। नेत्रे कर्णान्तविश्रान्ते नासानाखाम्बुजे इव ॥ ४० ॥ श्रवसी नेत्रसरसीतीरस्थे श्व शुक्तिके । कएनः कम्बुविडम्ब्येष वदो ऽररिसहोदरम् ॥१॥ बायतौ सरखौ बाहुदण्डावाजानुखम्बिनौ । मुष्टिग्राह्यो मध्यदेशः सनी चाखानसन्निने ॥४॥ १ कपाटसदृशम् २ जानुद्वयम् Jain Education Interational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy