SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ चतुर्थः ॥ ५३॥ एणीजनोपमे जड़े करांहि कमलोपमम् । रूपसम्पदमेतस्य कियघा वक्तु मादृशः॥ ३ ॥ ॥चतुर्निः कखापकम् ॥ महानागस्य सौजाग्यमप्यस्य न गिरां पथि । यदेनं बन्धुमिव मे पश्यतः प्रीयते मनः ॥ ४॥ महातेजाश्च को ऽप्येष तथा ह्येतस्य तेजसान सम्यक् पार्यते अष्टुं रूपमप्यस्ति यादृशम् ॥४५॥ श्रधृष्यं चालिगम्यं च तेजोऽमुष्य महामुनेः। किमहस्करशीतांश्वोरेकत्राकृष्य पिरिमतम् ॥४६॥ कियान्वा कथ्यते तेजोराशिरस्य तपोनिधेः। यत्पादनखरश्मीनामपि दासीनिला तमित् ॥४७॥ जम्बूप्राग्जववृत्तान्तमथाख्यजपतृघरः । श्रेणिकाय यथाचख्यौ पुरा श्रीज्ञातनन्दनः॥४॥ श्राख्याय चावोचदिदं प्राग्जन्मतपसा नृप । रूपसौजाग्यतेजांसीदृशान्यस्य महात्मनः ॥ ए॥ श्रयं चरमदेहश्च चरमश्चैव केवली नवे ऽस्मिन्सेत्स्यतीत्याख्यत्स एव परमेश्वरः ॥१०॥ स्वामिना चेदमाख्यातं जम्बनानिशिवं गते । न मनःपर्ययोजावीन चापि परमावधिः॥१॥ नाहारकवपुब्धिर्जिनकल्पस्तथा न हि । पुलाकसन्धिर्नो नो वा पकश्रेणिरोहणम् ॥ ५॥ न च स्याऽपरितनं संयमत्रितयं क्वचित् । एवं जविष्यत्यग्रे ऽपि हीनहीनतरर्धिता ॥ ५३ ॥ एवं वचनमाकर्ण्य सुधर्मस्वामिनो गुरोः। तत्पादपद्मे नत्वा च राजा चम्पापुरी ययौ ॥ ५४॥ सुधर्मापि ततः स्थानाजगाम सपरिबदः । श्रीमहावीरपादान्ते तत्समं विजहार च ॥ ५५॥ श्रात्तं पश्चाशदब्देन सुधर्मस्वामिना व्रतम् । त्रिंशदब्दीमाकारि शुश्रूषा चरमाईतः ॥ ५६ ॥ मोदं गते महावीरे सुधर्मा गणघरः । उद्मस्थो बादशान्दानि तस्थौ तीर्थ प्रवर्तयन् ॥ ७ ॥ SSSS 1॥ ५३॥ Jain Educationa international For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy