________________
चतुर्थः
॥ ५३॥
एणीजनोपमे जड़े करांहि कमलोपमम् । रूपसम्पदमेतस्य कियघा वक्तु मादृशः॥ ३ ॥
॥चतुर्निः कखापकम् ॥ महानागस्य सौजाग्यमप्यस्य न गिरां पथि । यदेनं बन्धुमिव मे पश्यतः प्रीयते मनः ॥ ४॥ महातेजाश्च को ऽप्येष तथा ह्येतस्य तेजसान सम्यक् पार्यते अष्टुं रूपमप्यस्ति यादृशम् ॥४५॥ श्रधृष्यं चालिगम्यं च तेजोऽमुष्य महामुनेः। किमहस्करशीतांश्वोरेकत्राकृष्य पिरिमतम् ॥४६॥ कियान्वा कथ्यते तेजोराशिरस्य तपोनिधेः। यत्पादनखरश्मीनामपि दासीनिला तमित् ॥४७॥ जम्बूप्राग्जववृत्तान्तमथाख्यजपतृघरः । श्रेणिकाय यथाचख्यौ पुरा श्रीज्ञातनन्दनः॥४॥ श्राख्याय चावोचदिदं प्राग्जन्मतपसा नृप । रूपसौजाग्यतेजांसीदृशान्यस्य महात्मनः ॥ ए॥ श्रयं चरमदेहश्च चरमश्चैव केवली नवे ऽस्मिन्सेत्स्यतीत्याख्यत्स एव परमेश्वरः ॥१०॥ स्वामिना चेदमाख्यातं जम्बनानिशिवं गते । न मनःपर्ययोजावीन चापि परमावधिः॥१॥ नाहारकवपुब्धिर्जिनकल्पस्तथा न हि । पुलाकसन्धिर्नो नो वा पकश्रेणिरोहणम् ॥ ५॥ न च स्याऽपरितनं संयमत्रितयं क्वचित् । एवं जविष्यत्यग्रे ऽपि हीनहीनतरर्धिता ॥ ५३ ॥ एवं वचनमाकर्ण्य सुधर्मस्वामिनो गुरोः। तत्पादपद्मे नत्वा च राजा चम्पापुरी ययौ ॥ ५४॥ सुधर्मापि ततः स्थानाजगाम सपरिबदः । श्रीमहावीरपादान्ते तत्समं विजहार च ॥ ५५॥
श्रात्तं पश्चाशदब्देन सुधर्मस्वामिना व्रतम् । त्रिंशदब्दीमाकारि शुश्रूषा चरमाईतः ॥ ५६ ॥ मोदं गते महावीरे सुधर्मा गणघरः । उद्मस्थो बादशान्दानि तस्थौ तीर्थ प्रवर्तयन् ॥ ७ ॥
SSSS
1॥ ५३॥
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org