________________
GIRAOSAUCASUS ASUS
ततश्च धानवत्यब्दीप्रान्ते सम्प्राप्तकेवखः । अष्टान्दी विजहारोवी जव्यसत्त्वान्प्रबोधयन् ॥ ५ ॥ प्राक्षे निर्वाणसमये पूर्णवर्षशतायुषा । सुधर्मस्वामिनास्थापि जम्बूस्वामी गणाधिपः ॥ एए॥ तप्यमानस्तपस्तीनं जम्बूस्वाम्यपि केवलम् । श्रासाद्य सदयो जव्यजविकान्प्रत्यबुद्धत् ॥६॥
श्रीवीरमोक्षदिवसादपि हायनानि, चत्वारि पष्टिमपि च व्यतिगम्य जम्बूः। कात्यायनं प्रनवमात्मपदे निवेश्य, कर्मक्ष्येण पदमव्ययमाससाद ॥ ६१ ॥ श्त्याचार्यश्रीहेमन्त्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते
महाकाव्ये जम्बूस्वामिनिर्वाणवर्णनो नाम चतुर्थः सर्गः॥ १ वर्षाणि
ACCORG
For Personal and Private Use Only
Jain Educationa international
www.jainelibrary.org