SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ GIRAOSAUCASUS ASUS ततश्च धानवत्यब्दीप्रान्ते सम्प्राप्तकेवखः । अष्टान्दी विजहारोवी जव्यसत्त्वान्प्रबोधयन् ॥ ५ ॥ प्राक्षे निर्वाणसमये पूर्णवर्षशतायुषा । सुधर्मस्वामिनास्थापि जम्बूस्वामी गणाधिपः ॥ एए॥ तप्यमानस्तपस्तीनं जम्बूस्वाम्यपि केवलम् । श्रासाद्य सदयो जव्यजविकान्प्रत्यबुद्धत् ॥६॥ श्रीवीरमोक्षदिवसादपि हायनानि, चत्वारि पष्टिमपि च व्यतिगम्य जम्बूः। कात्यायनं प्रनवमात्मपदे निवेश्य, कर्मक्ष्येण पदमव्ययमाससाद ॥ ६१ ॥ श्त्याचार्यश्रीहेमन्त्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये जम्बूस्वामिनिर्वाणवर्णनो नाम चतुर्थः सर्गः॥ १ वर्षाणि ACCORG For Personal and Private Use Only Jain Educationa international www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy