________________
पञ्चमः
॥ ५४ ॥
पञ्चमः सर्गः
ततश्च प्रवस्वामी कात्यायन कुलोद्भवः । तीर्थप्रजावनां कुर्वन्नुर्वीतलमपावयत् ॥ १ ॥ अन्यदावश्यकश्रान्तसुप्तायां शिष्टपर्षदि । निशीथे योगनिप्रास्थः प्रजवस्वाम्यचिन्तयत् ॥ २ ॥ जावी को मे गणधरो ऽईधर्माम्नोजभास्करः । सङ्घस्य यः स्यात्संसारसागरे पोतसन्निनः ॥ ३ ॥ नया चिन्तयालीढो गणे सङ्के ऽपि च स्वके । उपयोगं चकारेष्टज्ञेया लोकप्रदीपकम् ॥ ४ ॥ स ज्ञानजानुनादित्यतेजसेव प्रसारिणा । नाप्राक्षीत्तादृशं कश्चिदव्युच्छित्तिकरं नरम् ॥ ५ ॥ उपयोगं ततश्चादात्परेषामपि दर्शने । तादृग्नरार्थी पङ्कादप्युपादेयं हि पङ्कजम् ॥ ६ ॥ ददर्श च पुरे राजगृहे शय्यम्जवं द्विजम् । यज्ञं यजन्तमासन्नजव्यं वत्सकुलोद्भवम् ॥ ७ ॥ अन्यत्रापि विहर्तव्यं श्रमणैरनवस्थितैः । इत्यगात्प्रनवस्वामी तत्रैव नरोत्तमे ॥ ८ आदिशच्च घयोर्मुन्योर्गम्यतां यज्ञवाटके । तत्र निक्षार्थिनो ब्रूतं धर्मलाभाशिषं युवाम् ॥ ९ ॥ श्रदित्सावादिनिस्तत्र यज्ञवाटद्विजादिनिः । अपि प्रस्थाप्यमानाच्यां युवाच्यां वाच्यमीदृशम् ॥ १० ॥ हो कष्टमहो कष्टं तत्त्वं विज्ञायते न हि । अहो कष्टमहो कष्टं तत्त्वं विज्ञायते न हि ॥ ११ ॥ . वन्दनमालाधारमुत्तम्नितध्वजम् । धार्मुक्ताचामनाहावं समिध्यापृतमाणवम् ॥ १२ ॥ चषालवद्ध गलं वेदिमध्ये पावकम् । होमप्रव्यनृतानेकपात्रमृत्विग्निराकुलम् ॥ १३ ॥ सामिधेन्यर्पणव्यग्राध्वर्युमध्वरवाटकम् । तौ मुनी जग्मतुर्भिक्षासमये गुर्वनुज्ञया ॥ १४ ॥ त्रिनिर्विशेषकं ॥ १ पश्चाद्वालिताभ्याम् २ चषालो यूपस्तंभः ३ इद्धः प्रदीप्तः ४ सामिधेनी मंत्र:
Jain Educationa International
For Personal and Private Use Only
सर्गः
॥ ५४ ॥
www.jainelibrary.org