SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ बादशः ॥१०॥ एवं जगवतो वज्रस्वामिनः पेशलोक्तिजिः। प्रतिबुझा प्रवत्राजापकर्मा रुक्मिणी तदा ॥३०॥ धर्मो ऽयमेव हि श्रेयान्यत्र निर्मोजतेदृशी। एवं विमृश्य बहवः प्रतिबोधं जना ययुः॥३०६॥ (तया गृहीता प्रव्रज्या श्रीवज्रस्वामिनोग्रतः। तस्मात् स्थानान्मुनीन्त्रोऽपि विहारं चकृवांस्ततः।) अन्यदा जन्मसंसिझपदानुसृतिलब्धिना। ततो नगवता वज्रस्वामिनाकाशगामिनी॥३७॥ महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थिता । विद्योद्दधे जगवतः सङ्कास्योपचिकीर्षुणा ॥३०॥ युग्मं ॥ बनाण वज्रो नगवाननया विद्यया मम । जम्बूधीपाञ्जमणे ऽस्ति शक्तिरामानुषोत्तरम् ॥ ३०ए॥ ममेयं धरणीयैव विद्या देया न कस्यचित् । अल्पईयो ऽपसत्त्वाश्च जाविनोऽन्ये ह्यतःपरम ॥३१॥ अन्यदा पूर्वदिग्नागावीवज्रो ऽगान्महामुनिः। सूर्यो मकरसङ्क्रान्ताविवापाच्या उदग्दिशम् ॥३११॥ तदा तत्र प्रववृते पुर्निमतिनीषणम् । बजूव नोजनश्रद्धानुबन्धविधुरो जनः ॥ ३१५ ॥ गृहिणामन्नदारिद्यादट्पनोजनकारिणाम् । बनूव नित्यमप्यूनोदरता यतिनामिव ॥ ३१३ ॥ संवविरे सत्रशाला गृहस्थैरीश्वरैरपि । सर्वत्रादविरलरखरोलाकुखैव नूः॥३१॥ रङ्का विक्रीयमाणानि दधिनाएमानि चत्वरे । फोटं फोटं तद्दधीनि लिखिडः कुक्कुरा श्व ॥ ३१५ ॥ अस्थिचर्मावशेषाङ्गाः सुव्यक्तस्नायुमएमलाः। रङ्काः सर्वत्र सञ्चेरुः परेता इव दारुणाः॥३१६॥ श्रनगारेष्वतिथितामागतेष्वन्नतृष्णया। श्रदर्शयन्निदादोषानुपेत्य श्रावका अपि ॥३१७॥ ग्रामेषु शून्यीनूतेषु विष्वग्निधूमधामसु । अजवत्पादसञ्चाराः पन्थानोऽप्यनवन्खिलाः॥३१॥ १ दक्षिणतः। २ शवाः। ३ संचारायोग्याः। ॥१०॥ an t ematona For Personal and Private Use Only wwwalibrary org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy