SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Jain Educationa onal माजूवं प्रार्थनीयोऽहं लोकस्येति हि शङ्कया । सामान्यं ह्यस्तनं रूपं नूनं शक्त्यैष निर्ममे ॥ २७० ॥ राजापि व्याजहारैवं विस्मयस्मेरमानसः । यथेष्ट रूप निर्मा एलब्धिर्वज्रमुनिः खलु ॥ २१ ॥ धनश्रेष्ठ्यपि तस्वामिरूपं निरूपयन् । स्वां पुत्रीं वर्णयामास साग्रहां तत्स्वयंवरे ॥ २७२ ॥ धनस्य हृदये स्वार्थप्रार्थनां कर्तुमिष्ठतः । न वज्रदेशनार्थो ऽस्थादत्युत्तान श्वोदकम् ॥ २९३ ॥ देशनान्ते ऽवदत्रं धनश्रेष्ठ कृताञ्जलिः । कृत्वा प्रसादं मत्पुत्री मिमामुह मानद ॥ २९४ ॥ क्व जवानमराकारः क्वेयं मानुषकीटिका । ऊरीकुरु तथाप्येनां महत्सु न वृथार्थना ॥ २०५ ॥ विवाहानन्तरं वज्र हस्तमोचनपर्वणि । प्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्ये जवत्वदः ॥ २७६ ॥ वज्रस्तमज्ञं विज्ञाय स्मित्वाचे करुणापरः । पर्याप्तं प्रव्यकोटी निः पर्याप्तं कन्यया च ते ॥ २७ ॥ नितम्बन्यो हि विषयास्ते पुनः स्युर्विषोपमाः । श्रापातमात्रमधुराः परिणामे ऽतिदारुणाः ॥ २ए८ ॥ विवेच्यमाना विषया विशिष्यन्ति विषादपि । जन्मान्तरेऽप्यनर्थाय ये जवन्ति शरीरिणाम् ॥ २‍ ॥ ज्ञात्वा पुरन्तान्विषयान्कथमङ्गीकरोम्यमूम् । ज्ञातैश्चरैरसारो ऽपि ग्रहीतुं न हि शक्यते ॥ ३०० ॥ महानुजावा कन्या ते यदि मय्यनुरागिणी । प्रव्रज्यां तन्मयोपात्तामुपादत्तामसावपि ॥ ३०१ ॥ येषामेव यदि कुलीना मनसाप्यसौ । तदेवं युज्यते कर्तुं परलोक हितेन्छया ॥ ३०२ ॥ विवेकपूर्वमथवानुयापि मदीयया । गृह्णात्वेषा परिव्रज्यां निर्वाणार्पणलग्निकाम् ॥ ३०३ ॥ विभीतकतरुछायामिवानर्थप्रदायिनीम् । मा कार्षीद्विषयासक्तिं त्वत्पुत्री वद्मि ततिम् ॥ ३०४ ॥ १ भिल्लातकवृक्षच्छायां । For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy