SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ बादशा छादशः सर्गः सुहस्तिनो ऽन्वये वज्रस्वामी च क्रमयोगतः। अनुत्प्रवचनाधारस्तत्कथा च प्रपञ्च्यते ॥१॥ इहैव जम्बूधीपे ऽपागूजरतार्धविजूषणम् । अवन्तिरिति देशो ऽस्ति स्वर्गदेशीय शक्षितिः ॥२॥ तत्र तुम्बवन मिति विद्यते सन्निवेशनम् । निवेशनमिव श्रीणां घुसदामपि हर्षदम् ॥ ३ ॥ बनूव श्रावकस्तत्र श्रियो देव्या श्वात्मजः।इन्यपुत्रो धनगिरिगिरीकृतधनोच्चयः॥४॥ मध्यमेनापि वयसा तस्य नूषितवर्मणः। हृदये नाविशत्कामः प्रशमघाःस्थरदिते ॥५॥ धर्मादों जवतीति न्यायशास्त्रेष्वधीयते । सो ऽर्थादपि व्यधाधर्म पात्रेच्यो ऽर्थ नियोजयन् ॥६॥ ब्रह्मचर्यपरीणाम स्वर्गमोक्षफलं विदन् । श्येष कन्या नोघोढुं सो ऽहधर्मपरायणः ॥७॥ यत्र यत्र कुले कन्यां धनगिर्यर्थमादृतौ । प्रार्थयेते स्म पितरौ ताहमहोत्सवे ॥ ७ ॥ तत्र तत्र धनगिरिर्गत्वा स्वयमचीकथत्। अहं हि प्रव्रजिष्यामि दोषोऽस्ति मेन जपतः॥ए॥ युग्मं ॥ इतश्च धनपालस्य महेन्यस्य तु नन्दना । सुनन्दोचे धनगिरेदेयाहं सो ऽस्तु मे वरः॥१०॥ महेज्यो धनपालो ऽपि स्वयंवरपरायणाम् । प्रददौ धनगिरये दीक्षामपि जिघृक्षवे ॥११॥ भ्रातार्यशमितो नाम सुनन्दायाः पुराग्रहीत् । परिव्रज्यां सिंहगिरेराचार्यस्यां हिसन्निधौ ॥ १२॥ अन्यदा तु ऋतुस्नातां सुनन्दां ब्रह्मधीरपि । नेजे धनगिरिोगफलं कर्म हि नान्यथा ॥१३॥ श्तश्चाष्टापदगिरौ गौतमस्वामिना किल । प्ररूपितं पुएमरीकाध्ययनं ह्यवधारितम् ॥१४॥ पुरा येन वैश्रमणसामानिकदिवौकसा । स प्रच्युत्यावततार सुनन्दायास्तदोदरे ॥ १५॥ युग्मं॥ For Personal and Private Use Only Jain Education International Lainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy