________________
एकादशः
स
॥
७॥
तत्पदान्यसृगास्रावविस्राणि शिशुनिता । विहाना जम्बुकी कापि तत्रोद्देशे समाययौ ॥ १५३ ॥ तत्पादप्रकरक्तपङ्कगन्धेन नूयसा। सशिशुः सा विवेशाथ मध्येकन्थारिकावनम् ॥ १५ ॥ शोधयन्ती च सा प्राप तत्पादरक्तपिचलम् । तं च खादितुमारेले कृतान्तस्येव सोदरा ॥ १५॥ चटच्चटिति सा चर्म त्रटनटिति जङ्गलम् । धगधगिति मेदश्च कटक्कटिति कीकसम् ॥ १५६॥ लक्ष्यन्ती पादमेकं तस्य सा निरशेषयत् । तडिम्लरूपाण्यपरं प्रथमे प्रहरे निशः॥ १५७॥ युग्मं ॥ तथापि न चकम्पे स प्रत्युतामस्त सात्त्विकः । अपि तां पादखादित्री पादसंवाहिकामिव ॥ १५ ॥ एवं वितीये प्रहरे तदूरू च चखाद सा । साधु तृप्यतु जीवो ऽयमित्यकार्षीत्कृपां तु सः॥ १५॥ तत्तुन्दं नक्षयामास तृतीयप्रहरे च सा । स तु दध्यौ मथत्येषा न तुन्दं किं तु कर्म मे ॥१६॥ तुर्ये च यामे यामिन्या महासत्वो विपद्य सः। विमाने नलिनीगुरमे महरिमरोऽजवत् ॥ १६१॥ वन्द्यो महानुनावो ऽयं महासत्त्वो ऽयमित्यथ । तचरीरस्य तत्कालं महिमा निर्ममे ऽमरैः ॥ १६ ॥ तन्नायर्यास्तमपश्यन्त्यः वन्ति स्म सुहस्तिनम् । आख्याहि नगवन्नस्मत्पतिः कथमन्नूदिति ॥ १६३॥ उपयोगेन विज्ञाय सुहस्त्यपि हि तत्तथा । तदीयं सर्वमाचख्यौ तान्यो मधुरया गिरा ॥ १६ ॥ अवन्तिसुकुमावस्य पल्यो गत्वाथ सद्मनि । नजायाः पुरतः सर्व तं वृत्तान्तं न्यवीविदन् ॥ १६५॥ अवन्तिसुकुमालस्य माता ना निशात्यये । श्मशाने प्रययौ तत्र कन्थारीवनसाबिते ॥ १६६॥ आकृष्टं दिशि नैत्यां दृष्ट्वा सूनोः कलेवरम् । रुरोद बाष्पमिषतो वारिदानोद्यतेव सा ॥ १६७॥ १ मांसम् ।
Jain Education
For Personal and Private Use Only
www.jainelibrary.org