SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अष्टमः ॥७३॥ राजा यम श्वोद्दएमा सकुटुम्ब निहन्ति माम् । यावत्तावन्ममैकस्य क्षयाक्ष कुटुम्बकम् ॥ ६१॥ मखे विष तालपटं न्यस्य नस्यामि नूपतिम् । शिरः परासोर्मे निन्द्याः पितृहत्या न ते ततः ॥६॥ पित्रैवं बोधितस्तत्स प्रतिपेदे चकार च । शुनोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥ ३ ॥ जवता किमिदं वत्स विहितं कर्म पुष्करम् । ससम्तममिति प्रोक्तो नृपेण श्रीयको ऽवदत ॥६॥ यदैव स्वामिना झातो घोह्ययं निहतस्तदा। जर्तृचित्तानुसारेण नृत्यानां हि प्रवर्तनम् ॥६५॥ नृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा। स्वामिझाते प्रतीकारो युज्यते न विचारणा ॥६६॥ कृतौदेहिक नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुत्रेयं गृह्यतामिति ॥ ६७ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूखनजानिधानो ऽस्ति पितृतुस्यो ममाग्रजः॥६॥ पितृप्रसादान्निर्बाधं कोशायास्तु निकेतने । जोगानुपनुञ्जानस्य तस्याब्दा घादशागमन् ॥ ६ए॥ श्राइयाथ स्थूलजस्तमर्थ नूलुजोदितः। पर्याखोच्यामुमर्थ तु करिष्यामीत्यनापत ॥ ७॥ अद्यैवालोचयेत्युक्तः स्थूलनको महीनुजा। अशोकवनिकां गत्वा विममर्शेति चेतसा ॥१॥ शयनं नोजनं स्नानमन्ये ऽपि सुखहेतवः । काले ऽपि नानुनूयन्ते रोरैरिव नियोगिनिः॥७॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्ने ऽम्नसामिव ॥ ३ ॥ त्यक्त्वा सर्वमपि स्वार्थ राजार्थ कुर्वतामपि । उपप्रवन्ति पिशुना उद्यानामिव निकाः॥४॥ यथा स्वदेहविणव्ययेनापि प्रयत्यते । राजार्थे तदात्मार्थे यत्यते किं न धीमता ॥ ५ ॥ विचिन्त्यैवं व्यधारकेशोत्पाटनं पञ्चमुष्टितिरनकम्बखदशानी रजोहरणमप्यथ ॥ ६॥ Jain Educational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy