________________
अष्टमः
॥७३॥
राजा यम श्वोद्दएमा सकुटुम्ब निहन्ति माम् । यावत्तावन्ममैकस्य क्षयाक्ष कुटुम्बकम् ॥ ६१॥ मखे विष तालपटं न्यस्य नस्यामि नूपतिम् । शिरः परासोर्मे निन्द्याः पितृहत्या न ते ततः ॥६॥ पित्रैवं बोधितस्तत्स प्रतिपेदे चकार च । शुनोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥ ३ ॥ जवता किमिदं वत्स विहितं कर्म पुष्करम् । ससम्तममिति प्रोक्तो नृपेण श्रीयको ऽवदत ॥६॥ यदैव स्वामिना झातो घोह्ययं निहतस्तदा। जर्तृचित्तानुसारेण नृत्यानां हि प्रवर्तनम् ॥६५॥ नृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा। स्वामिझाते प्रतीकारो युज्यते न विचारणा ॥६६॥ कृतौदेहिक नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुत्रेयं गृह्यतामिति ॥ ६७ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूखनजानिधानो ऽस्ति पितृतुस्यो ममाग्रजः॥६॥ पितृप्रसादान्निर्बाधं कोशायास्तु निकेतने । जोगानुपनुञ्जानस्य तस्याब्दा घादशागमन् ॥ ६ए॥ श्राइयाथ स्थूलजस्तमर्थ नूलुजोदितः। पर्याखोच्यामुमर्थ तु करिष्यामीत्यनापत ॥ ७॥ अद्यैवालोचयेत्युक्तः स्थूलनको महीनुजा। अशोकवनिकां गत्वा विममर्शेति चेतसा ॥१॥ शयनं नोजनं स्नानमन्ये ऽपि सुखहेतवः । काले ऽपि नानुनूयन्ते रोरैरिव नियोगिनिः॥७॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्ने ऽम्नसामिव ॥ ३ ॥ त्यक्त्वा सर्वमपि स्वार्थ राजार्थ कुर्वतामपि । उपप्रवन्ति पिशुना उद्यानामिव निकाः॥४॥ यथा स्वदेहविणव्ययेनापि प्रयत्यते । राजार्थे तदात्मार्थे यत्यते किं न धीमता ॥ ५ ॥ विचिन्त्यैवं व्यधारकेशोत्पाटनं पञ्चमुष्टितिरनकम्बखदशानी रजोहरणमप्यथ ॥ ६॥
Jain Educational
For Personal and Private Use Only
www.jainelibrary.org