________________
Jain Educationaonal
श्रमणो वररुचिः प्रतीकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृष्ठच्चे टिकादिकम् ॥ ४६ ॥ तस्याथ कथयामास काचित्सचिवचेय्यदः । नूपतिः श्रीयकोद्वाहे जोदयते मन्त्रिवेश्मनि ॥ ४७ ॥ सज्ज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्र प्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥ ४८ ॥ समासाद्य बस्तठलं वररुचिस्ततः । चणकादि प्रदायेति डिम्मरूपाण्यपाठयत् ॥ ४५ ॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तत्राज्ये श्रीयकं स्थापयिष्यति ॥ ५० ॥ स्थाने स्थाने पवन्ति स्म डिम्ना एवं दिने दिने । जनश्रुत्या तदश्रौषीदिति चाचिन्तयन्नृपः ॥ ५१ ॥ बालका यच नाषन्ते जाषन्ते यच्च योषितः । उत्पातिकी च या जाषा सा जवत्यन्यथा न हि ॥ ५२ ॥ तत्प्रत्ययार्थं राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ ५३ ॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः । प्रणामं कुर्वतो राजा कोपात्तस्थौ पराङ्मुखः ॥ ५४ ॥ तनावो sr वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञो ऽस्मि ज्ञापितः केनाप्यनको विधिषनिव ॥ ५५ ॥ असावकस्मादस्माकं कुलक्ष्य उपस्थितः । रक्ष्यते वत्स कुरुषे यथादेशमिमं मम ॥ ५६ ॥ नमामि यदा राझे शिरश्चिन्द्यास्तदासिना । अतः स्वामिनो वध्यः पितापीति वदेस्ततः ॥ ५७ ॥ यियासौ मयि जरसाप्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्नो जविष्यसि चिरं ततः ॥ २० ॥ श्रीको sपि रुदन्नेवमवदजजदस्वरम् । तात घोरमिदं कर्म श्वपचो ऽपि करोति किम् || २ || अमात्यो ऽप्यब्रवीदेवमेवं कुर्वन्विचारणाम् । मनोरथान्पूरयसि वैरिणामेव केवलम् ॥ ६० ॥ १ यातुमिच्छौ २ मृत्युं
For Personal and Private Use Only
www.jainelibrary.org