________________
चाणक्यनार्या त्वन्येधुर्मातृधाम जगाम सा । बनूव तत्र तज्जातुस्तदोघाहमहोत्सवः ॥२०॥ तस्मिन्महोत्सवे तस्याः स्वसारो ऽन्याः समाययुः । वस्त्रालङ्कारशाखिन्यो महेन्यपतिका हिताः॥२३॥ ताश्चित्रवाहनाः सर्वाः सर्वा दासीजिरावृताः । सन्त्रप्रक्रियाः सर्वाः सर्वाः स्रग्युक्तमौलयः॥२०॥युग्म।। सर्वा दिव्याजारागिण्यः सर्वास्ताम्बूलपाणयः। सर्वा अपि श्रियो देव्या वैक्रिया श्व मूर्तयः॥२०५॥ चाणक्यगृहिणी त्वेकर्वराशिर्निशि चाहि च । विशुद्धशुधसरिकालरणा जीर्णकञ्चुका ॥ २०६॥ जीर्णकौसुम्नोत्तरीया ताम्बूलविकलानना । वपुर्मलैकसञ्जाताङ्गरागा पुकुएमला ॥२०७॥ कर्मणा कर्कशकरा सदा मलिनकुन्तला । तानिः श्रीमउंदूढानिर्जगिनी निरहस्यत ॥ ॥ २० ॥
॥त्रिनिर्विशेषकं ॥ विवाहमिलितो ऽन्यो ऽपि लोकः सर्वो जहास ताम् । सा तु जिहियती कोणप्रविष्टोघाहमत्यगातू२०ए गताथ चाणक्यगृहे विषादमलिनानना। सास्थात्तिलकयन्ती मां साञ्जनैरश्रुबिन्मुन्तिः ॥१०॥ तां तु म्लानमुखीं दृष्ट्रा प्रातः कैरविणीमिव । तहःखपुःखी चाणक्यो ऽनिदधे मधुराक्षरम् ॥११॥ कि मत्कृतो ऽपमानस्ते प्रतिवेशिकृतो ऽश्रवा । पितृवेश्मकृतो यहा यदेवं ताम्यसि प्रिये ॥१२॥ |सा त्वाख्यातुमनीशाजूदपमानकदर्शिता । पत्युरत्यन्तनिर्बन्धादाख्याति स्म तथापि तत् ॥ १३ ॥ चाणक्यो ऽपि हि विज्ञातगृहिणीकुखकारणः। विकोपार्जनोपायं निरपायमचिन्तयत् ॥ १४ ॥ पाटलीपुत्रनगरे नन्दराजो विजन्मनाम् । विशिष्टां दक्षिणां दत्ते तदर्थ तत्र याम्यहम् ॥१५॥ १ एकस्थूलवस्त्रा २ धनिकपरिणीताभिः
Jain Educat
For Personal and Prwate Use Only
www.jainelibrary.org