________________
Jain Educationa International
राज्ञा प्रदत्ता कोशापि तुष्टेन रथिने ऽन्यदा । राजायतेति शिश्राय विना रागेण सा तु तम् ॥ १७० ॥ स्थूलन विना नान्यः पुमान्को ऽपीत्यहर्निशम् । सा तस्य रथिनो ऽन्यर्णे वर्णयामास वर्णिनी ॥ १७१ ॥ रथी गत्वा गृहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ १७२ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीषुषा । पुङ्क्ते ऽन्येन तमप्यन्येनेत्याहस्तं शरास्यनूत् ॥ १७३ ॥ वृन्तं द्वित्वा कुरप्रेण बाणश्रेणिमुख स्थिताम् । लुम्बीं स्वपापिनाकृष्यासीनस्तस्यै समार्पयत् ॥ १७४ ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशि तस्योपरि ननर्त च ॥ १७५ ॥ सूचीं दिप्ता तत्र राशी पुष्पपत्रैः पिधाय ताम् । सा ननर्त च नो सूच्या विश्वा राशिश्च न कृतः ॥ १७६ ॥ ततः स चे तुष्टोऽस्मि दुष्करेणामुना तव । याचस्व यन्ममायत्तं ददामि तदहं ध्रुवम् ॥ ११७ ॥ सोवाच किं मयाकारि दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मात्किमन्यासेन दुष्करम् ॥ १७८ ॥ किं चाम्रलुम्बीवेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलजो यच्चक्रे तत्तु दुष्करम् ॥ १७९ ॥ अनुक्त वादशाब्दानि जोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽखमितव्रतः ॥ १८० ॥ दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां पुष्यते चेतः स्थूलजमुनिं विना ॥ १०१ ॥ दिनमेकमपि स्थातुं को लं स्त्रीसन्निधौ तथा । चतुर्मासीं यथा तिष्ठत्स्थूलनको तत्रतः ॥ १८२ ॥ श्राहारः षड्रसश्चित्रशालावासो ऽङ्गनान्तिके । श्रप्येकं व्रतलोपायान्यस्य लौहतनोरपि ॥ १८३ ॥ विलीयन्ते धातुमयाः पार्श्वे वह्नेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलन महामुनिः ॥ १८४ ॥ स्थूलनऽं महासत्त्वं कृतपुष्करदुष्करम् । व्यावर्ण्य युक्ता मुव मुखे वर्णयितुं परम् ॥ १०५ ॥
For Personal and Private Use Only
www.jainelibrary.org