________________
सर्गः
अष्टमः
॥१६॥
तत्र गत्वा महीपालापनकम्बलमाप्य च । स मुनिर्वलितो वमन्यासंस्तस्मिंश्च दस्यवः॥१५५॥ श्रआयाति सक्षमित्याख्यद्दस्यूनां शकुनिस्ततः । किमायातीत्यपृवच्च दस्युराड् दुस्थितं नरम् ॥ १५६ ॥ श्रागन्निकुरेको ऽस्ति न कश्चित्तादृशो ऽपरः । इत्यशंसद्रमारूढश्चौरसेनापतेः स तु ॥ १५७॥ साधुस्वनाथ सम्प्राप्तस्तैर्विधृत्य निरूपितः। किमप्यर्थमपश्यन्निर्मुमुचे च मलिम्लुचैः॥ १५ ॥ एतबदं प्रयातीति व्याहरबकुनिः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ॥ १५ ॥ वेश्याकृते ऽस्य वंशस्यान्तःक्षिप्तो रत्नकम्बलः। अस्तीत्युक्ते मुनिश्चौरराजेन मुमुचे च सः ॥१६॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिप सा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥ १६१॥ अजट्पन्मुनिरप्येवमप्यशुचिकर्दमे । महामूट्यो ह्यसौ रत्नकम्बलः कम्बुकति किम् ॥१६॥ अथ कोशाप्युवाचैवं कम्बलं मूढ शोचसि । गुणरत्नमयं वन्ने पतन्तं स्वं न शोचसि ॥ १६३॥ तच्छत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितो ऽस्मि त्वया साधु संसारात्साधु रक्षितः॥१६॥ अघान्यतीचारजवान्युन्मूलयितुमात्मनः । यास्यामि गुरुपादान्ते धर्मलाजस्तवानघे ॥ १६५॥ कोशापि तमुवाचैवं मिथ्या मे दुष्कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः॥ १६६ ॥ आशातनेयं युष्माकं बोधहेतोर्मया कृता । क्षन्तव्या सा गुरुवचः श्रयध्वं यात सत्वरम् ॥ ॥ १६७ ॥ स्वामीति वदन् गत्वा सम्न्तविजयान्तिके । गृहीत्वालोचनां तीक्षणमाचचार पुनस्तपः॥१६॥ समाधिमन्तो मरणं साधयित्वा परेद्यवि । सम्न्तविजयाचार्यपादाः स्वर्ग प्रपेदिरे ॥ १६॥ १ नरके
॥
६॥
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org