SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Jain Educationonal एवं मनसि संस्थाप्य सामर्षास्ते महर्षयः । कुर्वाणाः संयमं मासानष्टावगमयन्क्रमात् ॥ १३ ॥ उत्तम व प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ॥ १४० ॥ atravre नित्यं षड्साहारजोजनः । जगवन्समवस्थास्ये चतुर्मासीमिमामहम् ॥ १४१ ॥ स्थूल मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ १४२ ॥ वत्समानिग्रहं कार्षीरतिदुष्करपुष्करम् । स्थूलनः क्षमः कर्तुमजिराज इव स्थिरः १४३ ॥ न मे करोsप्येष कथं पुष्करपुष्करः । तदवश्यं करिष्यामीत्युवाच स पुनर्गुरुम् ॥ १४४ ॥ गुरुरुचे मुना जावी भ्रंशः प्राक्तपसो ऽपि ते । आरोपितो ऽतिजारो हि गात्रजङ्गाय जायते ॥ १४५॥ गुरोर्वचो ऽवमत्याथ वीरम्मन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तनिकेतनम् ॥ १४६ ॥ स्थूलन स्पर्धयेहायाति मन्ये तपस्व्यसौ । जवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ १४७ ॥ सत्यै याचितां तेन मुनिना चित्रशालिकाम् । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ १४८ ॥ तं मुक्त षड्रसाहारं मध्याह्वे तु परीक्षितुम् । कोशापि तत्र लावण्यकोशजूता समाययौ ॥ १४९ ॥ हो स पुनर्म पङ्कजाक्षी मुदीक्ष्य ताम् । स्त्री तादृग्नोजनं तादृग्विकाराय न किं जवेत् ॥ १५० ॥ स्मराय याचमानं तं कोशाप्येवमवोचत । वयं हि जगवन्वेश्या वश्याः स्मो धनदानतः ॥ १५१ ॥ व्याहार्षीन्मुनिरप्येवं प्रसीद मृगलोचने । श्रस्मासु जवति द्रव्यं किं तैलं वालुकास्विव ॥ १५२ ॥ नेपाल पूर्वमै साधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ १५३ ॥ ततश्चचाख नेपालं प्रावृद्दाले ऽपि बालवत् । पङ्किलाया मिलायां स निजव्रत इव स्खलन् ॥ १५४ ॥ For Personal and Private Use Only ++++++ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy