________________
अष्टमः
॥
५॥
तया च तस्यां प्रगुणीकृतायां जगवानपि । कामस्थाने ऽविशधर्म श्व स्वबलवत्तया ॥ १३ ॥ अथ सा षडूसाहारजोजनानन्तरं मुनेः। विशेषकृतशृङ्गारा दोजाय समुपाययौ ॥१४॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः। चतुरं रचयामास हावजावाधिकं मुहुः ॥ १२५॥ करणानुलवक्रीमोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास सासकृत् ॥१६॥ यद्यदोलाय विदधे तया तत्र महामुनौ । तत्तन्मुधालवघa यथा नखविलेखनम् ॥ १७ ॥ प्रतिवासरमप्येवं तत्दोजाय चकार सा। जगाम स तु न दोनं मनागपि महामनाः॥१२॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः। श्रदीप्यत ध्यानवह्निर्मघवह्निरिवाम्नसा ॥ १२ए॥ त्वयि पूर्वमिवाज्ञानाद्रन्तुकामां धिगीश माम् । आत्मानमिति निन्दन्ती सापतत्तस्य पादयोः॥१३०॥ मुनेस्तस्येन्जियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं साग्रहींच्चैवमनिग्रहम् ॥ १३१॥ तष्टः कदापि कस्मैचिद्ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ॥ १३ ॥ * गते तु वर्षासमये ते त्रयो ऽपि हि साधवः । नियूढानिग्रहा एयुर्गुरुपादान्तिकं कमात्॥ १३३ ॥ थायान्सिंहगुहासाधुरहो मुष्करकारक । तत्र स्वागतमित्यूचे किंचिनुत्थाय सूरिणा ॥ १३ ॥ सूरिणा जाषितौ तघदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसक्रिया ॥ १३५॥ स्थूलजमथायान्तमन्युत्थायाब्रवीशुरुः । पुष्करपुष्करकारिन्महात्मन् स्वागतं तव ॥ १३६ ॥ सासूयाः साधवस्ते ऽथाचिन्तयन्नित्यहो गुरोः। श्दमामन्त्रणं मन्त्रिपुत्रताहेतुकं खलु ॥ १३७॥ यद्यसौ षडूसाहारात्कृतपुष्करपुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥१३॥
Pl॥१५॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org