SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अष्टमः ॥ ५॥ तया च तस्यां प्रगुणीकृतायां जगवानपि । कामस्थाने ऽविशधर्म श्व स्वबलवत्तया ॥ १३ ॥ अथ सा षडूसाहारजोजनानन्तरं मुनेः। विशेषकृतशृङ्गारा दोजाय समुपाययौ ॥१४॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः। चतुरं रचयामास हावजावाधिकं मुहुः ॥ १२५॥ करणानुलवक्रीमोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि स्मारयामास सासकृत् ॥१६॥ यद्यदोलाय विदधे तया तत्र महामुनौ । तत्तन्मुधालवघa यथा नखविलेखनम् ॥ १७ ॥ प्रतिवासरमप्येवं तत्दोजाय चकार सा। जगाम स तु न दोनं मनागपि महामनाः॥१२॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः। श्रदीप्यत ध्यानवह्निर्मघवह्निरिवाम्नसा ॥ १२ए॥ त्वयि पूर्वमिवाज्ञानाद्रन्तुकामां धिगीश माम् । आत्मानमिति निन्दन्ती सापतत्तस्य पादयोः॥१३०॥ मुनेस्तस्येन्जियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं साग्रहींच्चैवमनिग्रहम् ॥ १३१॥ तष्टः कदापि कस्मैचिद्ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ॥ १३ ॥ * गते तु वर्षासमये ते त्रयो ऽपि हि साधवः । नियूढानिग्रहा एयुर्गुरुपादान्तिकं कमात्॥ १३३ ॥ थायान्सिंहगुहासाधुरहो मुष्करकारक । तत्र स्वागतमित्यूचे किंचिनुत्थाय सूरिणा ॥ १३ ॥ सूरिणा जाषितौ तघदायान्तावितरावपि । समे प्रतिज्ञानिर्वाहे समा हि स्वामिसक्रिया ॥ १३५॥ स्थूलजमथायान्तमन्युत्थायाब्रवीशुरुः । पुष्करपुष्करकारिन्महात्मन् स्वागतं तव ॥ १३६ ॥ सासूयाः साधवस्ते ऽथाचिन्तयन्नित्यहो गुरोः। श्दमामन्त्रणं मन्त्रिपुत्रताहेतुकं खलु ॥ १३७॥ यद्यसौ षडूसाहारात्कृतपुष्करपुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥१३॥ Pl॥१५॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy