________________
तृतीयः
॥ ५१ ॥
Jain Educationa International
सुधर्मस्वामिगणनृत्पादपद्मपवित्रितम् । जगाम तं वनोद्देशं धाम कल्याणसम्पदाम् ॥ २८५ ॥ युग्मं ॥ गद्भूषितोद्यानधारदेशे स ईयिवान् । याप्ययानादतारीत्संसारादिव निर्ममः ॥ २८६ ॥ सुधर्मस्वामिनः पादानापदाम्नोधितारकान् । पञ्चाङ्गस्पृष्टभूपीठः स प्रणम्य व्यजिज्ञपत् ॥ २८७ ॥ संसारसागरतरीं प्रव्रज्यां परमेश्वर । मम सस्वजनस्यापि देहि धेहि कृपां मयि ॥ २०८ ॥ पञ्चमः श्रीगणधरो ऽप्येवमन्यर्थितस्तदा । तस्मै सपरिवाराय ददौ दीक्षां यथाविधि ॥ २८९ ॥ पितॄनापृष्ठ्य चान्येद्युः प्रभवो ऽपि समागतः । जम्बू कुमारमनुयान्परित्रज्यामुपाददे ॥ २७० ॥ श्री जम्बूस्वामिपादानमरालः प्रभवो ऽजवत् । शिष्यजावेन तस्यैव दत्तः स गुरुणा यतः ॥ १५१ ॥ श्री सुधर्म गणनृत्पदाम्बुजोपासन मरतां समुषहन् । दुःसहानगणयन्परीषहानार्ष निर्विहरति स्म मेदिनीम् ॥ २९२ ॥
इत्याचार्यश्री हेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावली चरिते महाकाव्ये सिद्धिबुद्धिकयाजात्याश्व किशोरकथाग्रामकूटसुतकथासोलककथामासादसशकुनि कथा त्रिसुहृत्कथा विप्रडु हि तृनागश्री कथाल खिताङ्गकथासपरिवारजम्बूप्रव्रज्याप्रनवप्रव्रज्यावर्णनो नाम तृतीयः सर्गः ॥
९ शिबिकातः
For Personal and Private Use Only
सर्गः
॥ ५१ ॥
www.jainelibrary.org