________________
या मूर्खा सखितापूर्णपरिखातीरतस्थुषः । जराय्वसृग्मयात्कोशात्तद्वहिःस्थस्य मूर्द्धनम् ॥ २७१ ॥ या धात्रिका यथा चाजूद्देहोपग्रहकारिणी । सा हि कर्मपरीणामसन्ततिकोयतामयि ॥१७॥ भूयो राशी खलिताङ्गं यदि तद्रूपमोहिता । चेच्या प्रवेशयेदन्तःपुरान्तः प्रविशेत्स किम् ॥२७३ ॥ पल्यःप्रोचुः कथं नाम प्रविशेत्सो ऽल्पधीरपि । श्रनुजूतं स्मरन्मुःखं विष्टावटनिपातजम् ॥२४॥ जम्बूरुवाच सो ऽज्ञानवशेन प्रविशेदपि । श्रहं तु नानुतिष्ठामि गर्नसङ्कान्तिकारणम् ॥ २७५॥
जम्बूनानो ऽथ ताः पल्यो विज्ञातदृढनिश्चयाः। प्रतिबोधमुपेयुष्यःहमयित्वैवमूचिरे ॥२७६॥ निस्तारयास्मानपि त्वं यथा निस्तरसि स्वयम् । नात्मकुहिम्नरित्वेन सन्तुष्यन्ति महाशयाः॥२७॥ जम्बूनानो ऽथ पितरौ श्वशुरा बन्धवो ऽपि च । ऊचुःसाधूक्तधोसि प्रव्रज्या नोऽप्यतः परम्॥२७॥ प्रजवो ऽप्यन्यधान्मित्र पितॄनापृय सत्वरम् । परिव्रज्यासहायस्ते नविष्यामि न संशयः॥ ए॥ अविघ्नमस्तु ते मा स्म प्रतिबन्धं कृथाः सखे । इति जम्बूकुमारो ऽपि प्रजवं प्रत्यजापत ॥२०॥ विनातायां विनाव- जम्बूनामा महामनाः। स्वयं संवहति स्मोच्चैरधिनिष्क्रमणोत्सवम् ॥२१॥ स्नात्वा कृत्वाङ्गरागं च सर्वाङ्गीणं च पर्यधात् । अलङ्कारान्रत्नमयान्कल्पोऽयमिति कटपवित् ॥२०॥ जम्बूरनाहतेनाथ देवेन कृतसन्निधिः । उपाह्यां नृसहस्रेण शिविकामारुरोह च ॥ २३ ॥ (निनन्दन्मङ्गलातोद्यः पठन्मङ्गलपाठकः। उत्तार्यमाणलवणः स्वकीयमानमङ्गलः॥) दानं विश्वजनीनं स ददानः कल्पवृक्षवत् । प्रशस्यमानो खोकेन जम्बूः काश्यपगोत्रनूः ॥२४॥ १क्षेपकोऽयं प्रतिभाति.
Jain Education
For Personal and Private Use Only
www.jainelibrary.org