SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ या मूर्खा सखितापूर्णपरिखातीरतस्थुषः । जराय्वसृग्मयात्कोशात्तद्वहिःस्थस्य मूर्द्धनम् ॥ २७१ ॥ या धात्रिका यथा चाजूद्देहोपग्रहकारिणी । सा हि कर्मपरीणामसन्ततिकोयतामयि ॥१७॥ भूयो राशी खलिताङ्गं यदि तद्रूपमोहिता । चेच्या प्रवेशयेदन्तःपुरान्तः प्रविशेत्स किम् ॥२७३ ॥ पल्यःप्रोचुः कथं नाम प्रविशेत्सो ऽल्पधीरपि । श्रनुजूतं स्मरन्मुःखं विष्टावटनिपातजम् ॥२४॥ जम्बूरुवाच सो ऽज्ञानवशेन प्रविशेदपि । श्रहं तु नानुतिष्ठामि गर्नसङ्कान्तिकारणम् ॥ २७५॥ जम्बूनानो ऽथ ताः पल्यो विज्ञातदृढनिश्चयाः। प्रतिबोधमुपेयुष्यःहमयित्वैवमूचिरे ॥२७६॥ निस्तारयास्मानपि त्वं यथा निस्तरसि स्वयम् । नात्मकुहिम्नरित्वेन सन्तुष्यन्ति महाशयाः॥२७॥ जम्बूनानो ऽथ पितरौ श्वशुरा बन्धवो ऽपि च । ऊचुःसाधूक्तधोसि प्रव्रज्या नोऽप्यतः परम्॥२७॥ प्रजवो ऽप्यन्यधान्मित्र पितॄनापृय सत्वरम् । परिव्रज्यासहायस्ते नविष्यामि न संशयः॥ ए॥ अविघ्नमस्तु ते मा स्म प्रतिबन्धं कृथाः सखे । इति जम्बूकुमारो ऽपि प्रजवं प्रत्यजापत ॥२०॥ विनातायां विनाव- जम्बूनामा महामनाः। स्वयं संवहति स्मोच्चैरधिनिष्क्रमणोत्सवम् ॥२१॥ स्नात्वा कृत्वाङ्गरागं च सर्वाङ्गीणं च पर्यधात् । अलङ्कारान्रत्नमयान्कल्पोऽयमिति कटपवित् ॥२०॥ जम्बूरनाहतेनाथ देवेन कृतसन्निधिः । उपाह्यां नृसहस्रेण शिविकामारुरोह च ॥ २३ ॥ (निनन्दन्मङ्गलातोद्यः पठन्मङ्गलपाठकः। उत्तार्यमाणलवणः स्वकीयमानमङ्गलः॥) दानं विश्वजनीनं स ददानः कल्पवृक्षवत् । प्रशस्यमानो खोकेन जम्बूः काश्यपगोत्रनूः ॥२४॥ १क्षेपकोऽयं प्रतिभाति. Jain Education For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy