SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः श्रीधरः सुधर्मा विहरन्नुवि । जगाम चम्पां नगरीं जम्बूस्वाम्यादिशिष्ययुक् ॥ १ ॥ पुरी परिसरोद्याने गण नृत्परमेश्वरः । समवासरदुद्भूतधर्मकपद्रुमोपमः ॥ २ ॥ सुधर्म स्वामिपादाब्जवन्दनाय पुरीजनः । गन्तुं प्रववृते जक्त्या हल्लेखोत्कर्ष जाग्मनाः ॥ ३ ॥ नार्यः पादचारेण ऊणज्य तिनूपुराः । काश्चिकग्मुः श्लथी भूतधम्मिल्लांशिगंर्जकाः ॥ ४ ॥ काश्च रथमारुह्य नागर्यः पतिभिः सह । तैस्ततः प्राजयामासुरत्वरितत्वरितं रथात् ॥ ५ ॥ काश्चित्त्यान्यकर्माणः श्राविका निर्ययुर्गृहात् । कव्यारोपित शिशवः कपिमत्पादपोपमाः ॥ ६ ॥ अश्वारूढा ययुः केऽपि महेन्याश्चलकुण्डलाः । श्वेतातपत्रैः कुर्वन्तो दिवमुत्पुएकरी किलीम् ॥ ७ ॥ श्रीमतां गतां तूर्णं मिथः सङ्घर्षतारुनात् । हारमुक्ताफलैर्प्रष्टैर्दन्तुरा मार्गजूरभूत् ॥ ८ ॥ तदा तस्यां नगर्यो व कूषिकः पृथिवीपतिः । दृष्ट्वा यान्तं तथा खोकमिति पप्रष्ठ वेत्रियम् ॥ ९ ॥ किं यात्राद्य पुरोपान्ते देव्याः कस्याश्चिद्यता । कस्यापि हि महेन्यस्य किमुद्यापनिकोत्सवः ॥ १० ॥ किं महाकौमुदीप्रायो महो वा कश्चिदागतः । पूजाविशेषो यदि वोद्यानचैत्ये प्रवर्तते ॥ ११ ॥ किंवा जैनमुनिः कोऽपि महात्मा समवासरत् । यदेवमखिलो याति त्वरितं नगरीजनः ॥ १२ ॥ त्रिनिर्विशेषकम् ॥ वेत्री तदैव विज्ञाय नरेन्द्राय व्यजिज्ञपत् । इतो ऽस्ति समवसृतः सुधर्मा गणनृषरः ॥ १३ ॥ १ गर्भका वेणीस्थपुष्पादि Jain Educationmational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy