________________
चतुर्थः सर्गः
श्रीधरः सुधर्मा विहरन्नुवि । जगाम चम्पां नगरीं जम्बूस्वाम्यादिशिष्ययुक् ॥ १ ॥ पुरी परिसरोद्याने गण नृत्परमेश्वरः । समवासरदुद्भूतधर्मकपद्रुमोपमः ॥ २ ॥ सुधर्म स्वामिपादाब्जवन्दनाय पुरीजनः । गन्तुं प्रववृते जक्त्या हल्लेखोत्कर्ष जाग्मनाः ॥ ३ ॥ नार्यः पादचारेण ऊणज्य तिनूपुराः । काश्चिकग्मुः श्लथी भूतधम्मिल्लांशिगंर्जकाः ॥ ४ ॥ काश्च रथमारुह्य नागर्यः पतिभिः सह । तैस्ततः प्राजयामासुरत्वरितत्वरितं रथात् ॥ ५ ॥ काश्चित्त्यान्यकर्माणः श्राविका निर्ययुर्गृहात् । कव्यारोपित शिशवः कपिमत्पादपोपमाः ॥ ६ ॥ अश्वारूढा ययुः केऽपि महेन्याश्चलकुण्डलाः । श्वेतातपत्रैः कुर्वन्तो दिवमुत्पुएकरी किलीम् ॥ ७ ॥ श्रीमतां गतां तूर्णं मिथः सङ्घर्षतारुनात् । हारमुक्ताफलैर्प्रष्टैर्दन्तुरा मार्गजूरभूत् ॥ ८ ॥ तदा तस्यां नगर्यो व कूषिकः पृथिवीपतिः । दृष्ट्वा यान्तं तथा खोकमिति पप्रष्ठ वेत्रियम् ॥ ९ ॥ किं यात्राद्य पुरोपान्ते देव्याः कस्याश्चिद्यता । कस्यापि हि महेन्यस्य किमुद्यापनिकोत्सवः ॥ १० ॥ किं महाकौमुदीप्रायो महो वा कश्चिदागतः । पूजाविशेषो यदि वोद्यानचैत्ये प्रवर्तते ॥ ११ ॥ किंवा जैनमुनिः कोऽपि महात्मा समवासरत् । यदेवमखिलो याति त्वरितं नगरीजनः ॥ १२ ॥ त्रिनिर्विशेषकम् ॥ वेत्री तदैव विज्ञाय नरेन्द्राय व्यजिज्ञपत् । इतो ऽस्ति समवसृतः सुधर्मा गणनृषरः ॥ १३ ॥ १ गर्भका वेणीस्थपुष्पादि
Jain Educationmational
For Personal and Private Use Only
www.jainelibrary.org