________________
द्वितीयः
३२ ॥
यथेष्टं तत्फलप्राप्तिहृष्टान्पप्रच्छ सोऽर्जकान् । नद्यां मनकृत्केयं नारी क्वास्या निकेतनम् ॥ ४६४ ॥ तेर्नकाः कथयामासुर्देवदत्तानिधस्य जोः । स्नुषा स्वर्णकृत इयमितश्चास्या निकेतनम् ॥ ४६५ ॥ दुर्गिलापि युवानं तं ध्यायन्त्येकेन चेतसा । विहाय मानक्रीडां सद्यः स्वसदनं ययौ ॥ ४६६ ॥ atri रात्रौ दिने कस्मिन्क्क प्रदेशे क्व वा कुणे । श्रावां मिलिष्याव इति तौ दध्यतुरहर्निशम् ॥ ४६७ ॥ वियोगान्त युवानौ तौ मिथःसङ्गमकाङ्क्षिणौ । चक्रवाकाविव चिरमनुरक्तावतिष्ठताम् ॥ ४६८ ॥ स युवा तापसीमेकां पुंश्चली कुलदेवताम् । जोजनादिनिराराध्यार्थयाञ्चक्रे परेद्यवि ॥ ४६ ॥ देवदत्तस्तुषायाश्च मम चान्योन्यरक्तयोः । साक्षान्नियतिदेवीव शीघ्रं घटय सङ्गमम् ॥ ४० ॥ स्वयं दूतीय पुरा सासुर्जापिता मया । सङ्गमं मे प्रपन्नास्ति सुकरं तव सम्प्रति ॥ ४७१ ॥ प्रतिपद्य करोमीति सद्यः सा तापसी ययौ । सदनं देवदत्तस्य निक्षादम्जेन धीमती ॥ ४७२ ॥ स्थालीतलकदानेन व्यापृतां स्वर्णकृषधूम् । सा परिव्राजिकाप्राक्षीन्मङ्कु तामित्युवाच च ॥ ४७३ ॥ मन्मुखेन रिरंस्त्वां युवैको मूर्तमन्मथः । प्रार्थन्नस्ति विशालाहि मा विलक्षी कृथाः स्म माम् ॥ ४७४ ॥ रूपेण वयसा बुद्ध्या वैदग्ध्यान्यगुणैरपि । आत्मानुरूपमासाद्य तं कृतार्थय यौवनम् ॥ ४७५ ॥ नद्यां स्नान्तीं यदा जत्रेऽप्राचीत्त्वां स तदाद्यपि । त्वगुणोजानवातूलोऽन्यस्त्री नामापि वेत्तिन ॥४७६ ॥ गोतुं हृदयावं स्वं दुर्गिजापि हि धीमती । तां परिव्राजिकामेवं कदक्षरमतर्जयत् ॥ ४७७ ॥ किं मुके पीतासि यदेवमािपसे । कुलीनेष्वकुलीनाई किमनर्हेऽसि कुट्टिनी ॥ ४७८ ॥ त्यास्मदृशोर व लुंब्वददर्शना । दर्शनेनापि ते पापं जाषणेन तु का कथा ॥ ४७ ॥ १ शुण्डासुरा । २ लुप् लोपः तद्वददर्शना ।
Jain Education International
For Personal and Private Use Only
सर्गः
॥ ३२ ॥
jainelibrary.org