________________
जगाम सान्यदा नद्यां जलमजनहेतवे । दोनयन्ती मनो यूनां कटादैर्मन्मथेषुन्निः ॥ ४ ॥ सर्वाङ्गहेमाजरणा लान्ती वासोनिरुज्ज्वलैः । नदीतीरमलञ्चक्रे सा मूर्तेवाम्बुदेवता ॥ भए । मुर्गनूमि स्मरस्येव दर्शयन्ती स्तनघयम् । शनैरुत्तारयामास सा कञ्चकमुरुस्तनी ॥ ४० ॥ कञ्चकं चोत्तरीयं च वयस्यायाः समर्प्य तु । तन्वङ्गी तिरयामास संव्यानार्धन सा कुचौ॥ ४५१॥ विदग्धालीजनालापैर्दग्धा जीवितमन्मथा । मन्दं मन्दं मरालीव तीरात्तीरं विवेश सा ॥ ५॥ तरङ्गहस्तैरुदिप्तैर्दूरादपि तरङ्गिणी । तामालिलिङ्ग सर्वाङ्गं चिरादृष्टां सखीमिव ॥ ४५३ ॥ त्रस्तसारङ्गनयना सा चिक्रीडिषुरम्नसा । नौरिवारित्रदण्माभ्यां पाणिन्यां वार्यदारयत् ॥ ४ ॥ तस्याः स्नान्त्याश्चिरं वारि विकिरन्त्याः कुतूहलात्। शुशुजाते चलौ पाणी नृत्यदमनोजविनमौ॥॥ श्लथैकवस्त्रा विनस्तकेशा धौतरदच्छदा । रतोत्थितेव सालदि जलक्रीमापरायणा ॥ १६ ॥ तां क्रीमन्ती नदीमध्ये वार्धिमध्ये सुरीमिव । ददर्श नागरयुवा सुशीलः कोऽपि पर्यटन् ॥४५७॥ तां जलक्लिन्नसूदमैकवसनाच्छादितामपि । सुव्यक्तसर्वावयवां दृष्ट्वा दोजात्पपाठ सः॥ ४५ ॥ सुस्मात ते नदी पृच्छत्यमी पृच्छन्ति चांहिपाः। पृच्छाम्यहं च त्वत्पादपद्मयोनिपतन्नपि ॥ ४ ॥ साप्यपाठीत्स्वस्ति नद्यै चिरं नन्दन्तु चांहिपाः। सुस्नातपृच्छकानां च करिष्यामि समीहितम् ॥१६॥ मनोरथलतोन्नेदे सुधासेकोपमं वचः । तस्याः श्रुत्वा तथैवास्थाद्रुद्धो राजाझयेव सः॥ ४६१ ॥ चिन्तयंश्च केयमिति स एकस्य तरोरधः। ददर्शोच्चैर्मुखान्बालान्फलपातानिकाद्धियः॥४६॥ ततश्च स युवा लोष्ठैर्वृदशाखाः प्रतामयन् । फलानि पातयामास त्रटनटेति जूतखे ॥ ४६३ ॥
MARCSROCEROSAROSCAMERA
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org