SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जगाम सान्यदा नद्यां जलमजनहेतवे । दोनयन्ती मनो यूनां कटादैर्मन्मथेषुन्निः ॥ ४ ॥ सर्वाङ्गहेमाजरणा लान्ती वासोनिरुज्ज्वलैः । नदीतीरमलञ्चक्रे सा मूर्तेवाम्बुदेवता ॥ भए । मुर्गनूमि स्मरस्येव दर्शयन्ती स्तनघयम् । शनैरुत्तारयामास सा कञ्चकमुरुस्तनी ॥ ४० ॥ कञ्चकं चोत्तरीयं च वयस्यायाः समर्प्य तु । तन्वङ्गी तिरयामास संव्यानार्धन सा कुचौ॥ ४५१॥ विदग्धालीजनालापैर्दग्धा जीवितमन्मथा । मन्दं मन्दं मरालीव तीरात्तीरं विवेश सा ॥ ५॥ तरङ्गहस्तैरुदिप्तैर्दूरादपि तरङ्गिणी । तामालिलिङ्ग सर्वाङ्गं चिरादृष्टां सखीमिव ॥ ४५३ ॥ त्रस्तसारङ्गनयना सा चिक्रीडिषुरम्नसा । नौरिवारित्रदण्माभ्यां पाणिन्यां वार्यदारयत् ॥ ४ ॥ तस्याः स्नान्त्याश्चिरं वारि विकिरन्त्याः कुतूहलात्। शुशुजाते चलौ पाणी नृत्यदमनोजविनमौ॥॥ श्लथैकवस्त्रा विनस्तकेशा धौतरदच्छदा । रतोत्थितेव सालदि जलक्रीमापरायणा ॥ १६ ॥ तां क्रीमन्ती नदीमध्ये वार्धिमध्ये सुरीमिव । ददर्श नागरयुवा सुशीलः कोऽपि पर्यटन् ॥४५७॥ तां जलक्लिन्नसूदमैकवसनाच्छादितामपि । सुव्यक्तसर्वावयवां दृष्ट्वा दोजात्पपाठ सः॥ ४५ ॥ सुस्मात ते नदी पृच्छत्यमी पृच्छन्ति चांहिपाः। पृच्छाम्यहं च त्वत्पादपद्मयोनिपतन्नपि ॥ ४ ॥ साप्यपाठीत्स्वस्ति नद्यै चिरं नन्दन्तु चांहिपाः। सुस्नातपृच्छकानां च करिष्यामि समीहितम् ॥१६॥ मनोरथलतोन्नेदे सुधासेकोपमं वचः । तस्याः श्रुत्वा तथैवास्थाद्रुद्धो राजाझयेव सः॥ ४६१ ॥ चिन्तयंश्च केयमिति स एकस्य तरोरधः। ददर्शोच्चैर्मुखान्बालान्फलपातानिकाद्धियः॥४६॥ ततश्च स युवा लोष्ठैर्वृदशाखाः प्रतामयन् । फलानि पातयामास त्रटनटेति जूतखे ॥ ४६३ ॥ MARCSROCEROSAROSCAMERA Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy