________________
द्वितीयः
॥ ३१ ॥
Jain Educationa International
कुर्वन्नाङ्गारिकोऽङ्गारान्सोऽग्नितापेन जूयसा । तथा तपनतापेन तप्तोऽश्रान्ततृषोऽजवत् ॥ ४३३ ॥ वराको वर्ष्मसेकेन पानेन च मुहुर्मुहुः । स वन्यो वारण व वारि सर्वे न्यतिष्ठिपत् ॥ ४३४ ॥ जन निखिलेनापि तस्य ह्यङ्गारकारिणः । तृषाग्निस्तैलवन्नैव प्रशशाम मनागपि ॥ ४३५ ॥ निपाने जलपानाय चचालाङ्गारकारकः । यावत्तावत्तृषान्धोऽर्धमार्गेऽपि निपपात सः ॥ ४३६ ॥ स पित्संदैवयोगाच्च कस्याप्यध्वतरोरधः । पपातामृतवाण्याजच्छायायां शैत्यमातरि ॥ ४३७ ॥ तरोस्तले शीतलया बायया प्यायितः स तु । उपलेने मनाग्निषां सुखवारितरङ्गिणीम् ॥ ४३८ ॥ वापीकूपतमागादीन्स्वप्ने सर्वाञ्जलाशयान् । मन्त्रप्रयुक्ताग्नेयेषुरिव शोषयति स्म सः ॥ ४३ ॥ तथाप्यविच्छिन्नतृषो दैन्यमाक्स उदन्यया । जमन्नेकं जरत्कूपं पङ्किलाग्नसमेत ॥ ४४० ॥ तलं चुलुकैर्लातुमशक्तो जिह्वया लिहन् । दाहज्वरीव नातृप्यत्तथापि स कथंचन ॥ ४४१ ॥ तवोऽङ्गारकृत्तस्यो वाप्यादिजलसन्निनाः । त्रिदशव्यन्तरादीनां जोगाः प्रियतमे खलु ॥ ४४२ ॥ स्वर्गादिसौख्यैरपि यो जीवस्तृप्तिमियाय न । मानुषैर्भोगैः स कथं तृप्येत्तन्माग्रहं कृथाः ॥ ४४३ ॥ उवाच पद्मसेनाथ परिणामः शरीरिणाम् । कर्माधीनस्ततो नुङ्क्ष्व जोगान्युक्त्यान्यया कृतम् ॥ ४४४ ॥ बहवः सन्ति दृष्टान्ताः प्रवर्तक निवर्तकाः । नूपुरपरिकतायाश्च गोमायोश्च कथा यथा ॥ ४४९ ॥ तथाहि नगरे राजगृहेऽनूत्स्वर्णकारकः । देवदत्तोऽनिधानेन देवदिन्नश्च तत्सुतः ॥ ४४६ ॥ गृहिणीला नाम देवदिन्नस्य वाजवत् । एका बेकासु धौरेयी सौभाग्यस्य महानिधिः ॥ ४४ ॥ १ पातुमिच्छन् । २ सन्तुष्टः । ३ अग्न्यस्त्रं । ४ तृषया । ५ दक्षासु ।
For Personal and Private Use Only
सर्गः
॥ ३१ ॥
www.jainelibrary.org