SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ निसिताया गच्चन्त्यास्तस्याः पृष्ठे तु 5र्गिला । सौधचित्ताविव ददौ मषीमलिनहस्तकम् ॥ ४॥ तदाशयमजानाना विलक्षा सा तपस्विनी। गत्वा तमूचे दुःशीलपुरुषं परुषारैः ॥४१॥ श्रास्त्वमेवं मृषावादीर्यन्मय्येषानुरागिणी । सा ह्यखर्वसतीगर्वा शुनीमिव ततर्ज माम् ॥ ४॥ मम दूत्यं मुधा मुग्ध तत्राभूत्कुलयोषिति । नित्तौ हि चित्ररचना चतुरस्यापि जुम्लते॥ ३ ॥ मषीमलिनहस्तेन गृहकर्मविहस्तया । तया कुपितया पृष्ठे चाहतास्मि चपेटया ॥४॥ इत्युक्त्वा निदादत्तकजालस्थासकाङ्कितम् । धूर्तप्रष्ठाय पृष्ठं स्वं दर्शयामास तापसी ॥ ५ ॥ स दध्यौ कृष्णपञ्चम्यां सा सङ्केतमदाद् ध्रुवम् । पञ्चाङ्गुलिमषीहस्तः पृष्ठेऽस्या यददीयत ॥ ६ ॥ वैदग्धी काप्यहो तस्या या मे सङ्केतवासरम् । श्राख्य ते स्मानया नजया समाश्वसिहि हे मनः॥४०॥ सङ्केतस्थानमाचख्यौ न सा केनापि हेतुना । श्रहो तत्सङ्गमसुखान्तरायोऽद्यापि विद्यते ॥ ४ ॥ तापसीमूचे न जानासि तदाशयम् । अनुरक्तैव मयि सा नूयोऽपि प्रार्थयस्व ताम सर्वथा मा कृथा मातनिर्वेदं मत्प्रयोजने । नूयोऽपि गच्छानिर्वेदः श्रीवल्वेमूलमादिमम् ॥ ४ ॥ साप्यूचे तव नामापि कुलीना सहते न सा । स्थले जलारोपणवदुष्करं ते समीहितम् ॥ १ ॥ त्वदर्थसिौ सन्देहोनिःसन्देहं तु नर्क्सनम् । अविलम्बेन यास्यामि मुक्त्वानाशां तथापि हि ॥धए॥ इत्युक्त्वा त्वरितं गत्वा तापसी स्वर्णकृषधूम् । नूयोऽप्युवाच वचनैरमृतावसोदरैः॥ ए३ ॥ श्रात्मानुरूपं रूपेण तं युवानं रमस्व हे। गृहाण यौवनफलं यौवनस्योचितं ह्यदः॥ ए॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy