________________
निसिताया गच्चन्त्यास्तस्याः पृष्ठे तु 5र्गिला । सौधचित्ताविव ददौ मषीमलिनहस्तकम् ॥ ४॥ तदाशयमजानाना विलक्षा सा तपस्विनी। गत्वा तमूचे दुःशीलपुरुषं परुषारैः ॥४१॥ श्रास्त्वमेवं मृषावादीर्यन्मय्येषानुरागिणी । सा ह्यखर्वसतीगर्वा शुनीमिव ततर्ज माम् ॥ ४॥ मम दूत्यं मुधा मुग्ध तत्राभूत्कुलयोषिति । नित्तौ हि चित्ररचना चतुरस्यापि जुम्लते॥ ३ ॥ मषीमलिनहस्तेन गृहकर्मविहस्तया । तया कुपितया पृष्ठे चाहतास्मि चपेटया ॥४॥ इत्युक्त्वा निदादत्तकजालस्थासकाङ्कितम् । धूर्तप्रष्ठाय पृष्ठं स्वं दर्शयामास तापसी ॥ ५ ॥ स दध्यौ कृष्णपञ्चम्यां सा सङ्केतमदाद् ध्रुवम् । पञ्चाङ्गुलिमषीहस्तः पृष्ठेऽस्या यददीयत ॥ ६ ॥ वैदग्धी काप्यहो तस्या या मे सङ्केतवासरम् । श्राख्य ते स्मानया नजया समाश्वसिहि हे मनः॥४०॥ सङ्केतस्थानमाचख्यौ न सा केनापि हेतुना । श्रहो तत्सङ्गमसुखान्तरायोऽद्यापि विद्यते ॥ ४ ॥
तापसीमूचे न जानासि तदाशयम् । अनुरक्तैव मयि सा नूयोऽपि प्रार्थयस्व ताम सर्वथा मा कृथा मातनिर्वेदं मत्प्रयोजने । नूयोऽपि गच्छानिर्वेदः श्रीवल्वेमूलमादिमम् ॥ ४ ॥ साप्यूचे तव नामापि कुलीना सहते न सा । स्थले जलारोपणवदुष्करं ते समीहितम् ॥ १ ॥ त्वदर्थसिौ सन्देहोनिःसन्देहं तु नर्क्सनम् । अविलम्बेन यास्यामि मुक्त्वानाशां तथापि हि ॥धए॥ इत्युक्त्वा त्वरितं गत्वा तापसी स्वर्णकृषधूम् । नूयोऽप्युवाच वचनैरमृतावसोदरैः॥ ए३ ॥ श्रात्मानुरूपं रूपेण तं युवानं रमस्व हे। गृहाण यौवनफलं यौवनस्योचितं ह्यदः॥ ए॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org