SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वितीयः फुर्गिला नर्सनापूर्व गले धृत्वा रुषेव ताम् । अशोकवनिकाप्रत्यगद्वारेण निरसारयत् ॥ एए॥ मुएमापिहीवशाकृष्ट नीरङ्गी गोपितानना । द्रुतं गत्वा तस्य पुंसः कथयामास खेदजाक ॥६॥ जसितास्मि तया प्राग्वदूग्रीवायां विधृता ततः। पश्चाद्वाराशोकवनान्तरान्निस्सारितास्मि च ॥४॥ दध्यौ च धीमान्स पुमानशोकवनिकान्तरे । आगच्छेरिति सङ्केतो नूनं दत्तस्तया मम ॥ ४ ॥ ऊचे च तां नगवति न्यक्कारोऽयं तया कृतः। सोढव्यो मे सा हि उष्टा वाच्या नातः परं त्वया ॥धएका ततश्च स युवा कृष्णपञ्चम्यां रजनीमुखे । जगाम पश्चिमघारेणाशोकवनिकान्तरे ॥ ५० ॥ सोऽजादीम पश्यन्तीं तां दूरादपि सापि तम् । तयोरस्खलितस्तारामलकोऽनूदिवाहवत् ॥५०१॥ प्रसारयन्तौ नयने श्व बाहू परस्परम् । रोमाञ्चोत्फुल्लसर्वाङ्गावुनौ तावन्यधावताम् ॥ १०॥ तावग्रेऽप्येकमनसौ तदा त्वेकीजवत्तनू । सस्वजाते दृढतरं समुपसरिताविव ॥ ५.३॥ वार्तानिःप्रेमग ती रतैनवनवैरपि । सम्भोगह्रदमग्नौ तौ बियामीमतिनिन्यतुः॥५०॥ ततो रतायासवतो जगएकोपधानयोः । सञ्चक्राम तयोर्निया नेत्राम्लोजविनावरी ॥ ५०५॥ श्तश्च देवदत्तोऽपि कायचिन्तार्थमुत्थितः । जगामाशोकवनिकां तौ शयानौ ददर्श च ॥५०६॥ अचिन्तयच्च धिगियं स्नुषा पापीयसी मम । परपुंसा सह रतश्रान्ता स्वपिति निर्जरम् ॥ ५०७॥ जार एवायमिति च निश्चेतुं स्थविरः स तु । गृहे गत्वा सुतं सुप्ठं दृष्ट्वा गत्वेत्यचिन्तयत् ॥ ५०० आकर्षाम्यहमेतस्याः शनकैः पादनूपुरम् । यथा प्रत्येति मे सूनुः कथितामसतीमिमाम् ॥ ५०ए॥ इति दस्युरिवाकृष्य सद्यस्तत्पादनूपुरम् । देवदत्तोऽविशघेश्म पुनस्तेनैव वर्त्मना ॥ ५१० ॥ ॥३३॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy