________________
वितीयः
फुर्गिला नर्सनापूर्व गले धृत्वा रुषेव ताम् । अशोकवनिकाप्रत्यगद्वारेण निरसारयत् ॥ एए॥ मुएमापिहीवशाकृष्ट नीरङ्गी गोपितानना । द्रुतं गत्वा तस्य पुंसः कथयामास खेदजाक ॥६॥ जसितास्मि तया प्राग्वदूग्रीवायां विधृता ततः। पश्चाद्वाराशोकवनान्तरान्निस्सारितास्मि च ॥४॥ दध्यौ च धीमान्स पुमानशोकवनिकान्तरे । आगच्छेरिति सङ्केतो नूनं दत्तस्तया मम ॥ ४ ॥ ऊचे च तां नगवति न्यक्कारोऽयं तया कृतः। सोढव्यो मे सा हि उष्टा वाच्या नातः परं त्वया ॥धएका ततश्च स युवा कृष्णपञ्चम्यां रजनीमुखे । जगाम पश्चिमघारेणाशोकवनिकान्तरे ॥ ५० ॥ सोऽजादीम पश्यन्तीं तां दूरादपि सापि तम् । तयोरस्खलितस्तारामलकोऽनूदिवाहवत् ॥५०१॥ प्रसारयन्तौ नयने श्व बाहू परस्परम् । रोमाञ्चोत्फुल्लसर्वाङ्गावुनौ तावन्यधावताम् ॥ १०॥ तावग्रेऽप्येकमनसौ तदा त्वेकीजवत्तनू । सस्वजाते दृढतरं समुपसरिताविव ॥ ५.३॥ वार्तानिःप्रेमग ती रतैनवनवैरपि । सम्भोगह्रदमग्नौ तौ बियामीमतिनिन्यतुः॥५०॥ ततो रतायासवतो जगएकोपधानयोः । सञ्चक्राम तयोर्निया नेत्राम्लोजविनावरी ॥ ५०५॥ श्तश्च देवदत्तोऽपि कायचिन्तार्थमुत्थितः । जगामाशोकवनिकां तौ शयानौ ददर्श च ॥५०६॥ अचिन्तयच्च धिगियं स्नुषा पापीयसी मम । परपुंसा सह रतश्रान्ता स्वपिति निर्जरम् ॥ ५०७॥ जार एवायमिति च निश्चेतुं स्थविरः स तु । गृहे गत्वा सुतं सुप्ठं दृष्ट्वा गत्वेत्यचिन्तयत् ॥ ५०० आकर्षाम्यहमेतस्याः शनकैः पादनूपुरम् । यथा प्रत्येति मे सूनुः कथितामसतीमिमाम् ॥ ५०ए॥ इति दस्युरिवाकृष्य सद्यस्तत्पादनूपुरम् । देवदत्तोऽविशघेश्म पुनस्तेनैव वर्त्मना ॥ ५१० ॥
॥३३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org