________________
मर्तुः सोदर इति देवरोऽपि जवत्यसौ । ज्ञातुस्तनय इति च त्रातृव्यं कीर्तयाम्यमुम् ॥ श्एए॥ पितृव्यश्चैष जवति भ्राता मातृपतेरिति । पुत्रः सपत्नीपुत्रस्येत्यसौ पौत्रो मयोदितः ॥ ३० ॥ योऽस्य वप्ता स मे जाता माता टेका यदावयो। अस्य तातश्च मे तातो जता मातुरजूदिति॥३१॥ पितृव्यस्य पितेत्येनमुद्घोषामि पितामहम् । परिणीताहममुना ह्यस्मीति पतिरेष मे ॥३०॥ ममैष तनुजन्मा च सपत्नीकुहिनूरिति । देवरस्य पितेत्येष जवति श्वशुरोऽपि हि ॥३०३॥ यास्याम्बा सा ममाप्यम्बा तया जातास्म्यहं यतः। पितृव्यकस्य मातेति मम सापि पितामही ॥३०॥ त्रातृजायापि जवति मातुर्गृहिणीत्यसौ। सपत्नीतनयस्यैषा गृहिणीति वधूरपि ॥३०५॥ माता पत्युर्मदीयस्येत्यसौ श्वश्रूरसंशयम् । नर्तुार्या दितीयेयमिति जाता सपल्यपि ॥ ३०६ ॥ इत्युक्त्वा सार्पयामास स्वां कुबैराय मुनिकाम् । तां दृष्ट्वा सोऽपि तं सर्व जज्ञे सम्बन्धविप्लवम् ॥३०॥ कुबेरदत्तः संवेगमासाद्य प्रावजत्तदा । तपस्तप्ता च मृत्वा च स्वर्वधूनामतिथ्यत् ॥ ३०॥ कुबेरसेनापि तदा श्राविकात्वमशिश्रियत् । श्रार्या प्रवर्तिनीपार्श्व पुनरेव जगाम सा ॥३०॥ ____ एवं च यः स्वयमपि कर्मणा हन्त बध्यते । शुक्ताविव रजतधीर्मूढानां तत्र बन्धुधीः॥३१॥ यः स्वयं बन्धुरहितोऽन्येषां यो बन्धुमोक्षकः। स क्षमाश्रमणो बन्धुरन्ये नान्नैव बन्धवः॥३११॥
नूयोऽपि प्रजवः प्रोचे जो कुमार निजान्पितॄन् । मुर्गतौ पततस्त्रातुं पुत्रमुत्पादयात्मनः ॥३१॥ पितरो यान्ति नरकेऽवश्यं संतानवर्जिताः। तदसञ्जातपुत्रस्त्वं पितॄणान्मुच्यसे न हि ॥३१३ ॥
१ पिता.
Jain Educational
For Personal and Private Use Only
www.jainelibrary.org