SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मर्तुः सोदर इति देवरोऽपि जवत्यसौ । ज्ञातुस्तनय इति च त्रातृव्यं कीर्तयाम्यमुम् ॥ श्एए॥ पितृव्यश्चैष जवति भ्राता मातृपतेरिति । पुत्रः सपत्नीपुत्रस्येत्यसौ पौत्रो मयोदितः ॥ ३० ॥ योऽस्य वप्ता स मे जाता माता टेका यदावयो। अस्य तातश्च मे तातो जता मातुरजूदिति॥३१॥ पितृव्यस्य पितेत्येनमुद्घोषामि पितामहम् । परिणीताहममुना ह्यस्मीति पतिरेष मे ॥३०॥ ममैष तनुजन्मा च सपत्नीकुहिनूरिति । देवरस्य पितेत्येष जवति श्वशुरोऽपि हि ॥३०३॥ यास्याम्बा सा ममाप्यम्बा तया जातास्म्यहं यतः। पितृव्यकस्य मातेति मम सापि पितामही ॥३०॥ त्रातृजायापि जवति मातुर्गृहिणीत्यसौ। सपत्नीतनयस्यैषा गृहिणीति वधूरपि ॥३०५॥ माता पत्युर्मदीयस्येत्यसौ श्वश्रूरसंशयम् । नर्तुार्या दितीयेयमिति जाता सपल्यपि ॥ ३०६ ॥ इत्युक्त्वा सार्पयामास स्वां कुबैराय मुनिकाम् । तां दृष्ट्वा सोऽपि तं सर्व जज्ञे सम्बन्धविप्लवम् ॥३०॥ कुबेरदत्तः संवेगमासाद्य प्रावजत्तदा । तपस्तप्ता च मृत्वा च स्वर्वधूनामतिथ्यत् ॥ ३०॥ कुबेरसेनापि तदा श्राविकात्वमशिश्रियत् । श्रार्या प्रवर्तिनीपार्श्व पुनरेव जगाम सा ॥३०॥ ____ एवं च यः स्वयमपि कर्मणा हन्त बध्यते । शुक्ताविव रजतधीर्मूढानां तत्र बन्धुधीः॥३१॥ यः स्वयं बन्धुरहितोऽन्येषां यो बन्धुमोक्षकः। स क्षमाश्रमणो बन्धुरन्ये नान्नैव बन्धवः॥३११॥ नूयोऽपि प्रजवः प्रोचे जो कुमार निजान्पितॄन् । मुर्गतौ पततस्त्रातुं पुत्रमुत्पादयात्मनः ॥३१॥ पितरो यान्ति नरकेऽवश्यं संतानवर्जिताः। तदसञ्जातपुत्रस्त्वं पितॄणान्मुच्यसे न हि ॥३१३ ॥ १ पिता. Jain Educational For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy