SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वितीयः जम्बूजगाद मोहोऽयं यत्पुत्रापितृतारणम् । नो महेश्वरदत्तोऽत्र सार्थवाहो निदर्शनम् ॥ ३१४॥ तथा हि तामलिप्याख्यपुर्या सार्थपतिः पुरा । श्रीमानजायत महेश्वरदत्तोऽनिधानतः॥ ३१५॥ तस्य चानूनयिता समुषो नाम विश्रुतः। श्रजाततृप्तिर्वित्तेषु समुष व वारिषु ॥३१६॥ मायाप्रपञ्चबहुला बहुला नाम तस्य च । अर्थमातेव मातादजातविपुलाशया ॥ ३१७ ॥ खोजावकरगर्तोऽर्थसञ्चयव्यसनी स तु । पिता तस्य विपद्यानद्देशे तत्रैव सैरिनेः ॥३१॥ पत्युश्च मरणादार्तध्यानानलपतङ्गताम् । जग्मुषी तस्य मातापि मृत्वा तत्रैव शुन्यजूत् ॥३१॥ महेश्वरस्य गृहिणी नामधेयेन गाङ्गिला । महेश्वरस्य गौरीवानवत्सौजाग्यजन्मनूः ॥ ३२ ॥ श्वश्रूश्वशुरहीना च वसत्येकाकिनी गृहे । स्वच्छन्दचारिण्यनवदरण्ये हरिणीव सा ॥३१॥ पति वञ्चयमाना च रेमे पुंसा परेण सा । एकाकिनीनां नारीणां सतीत्वं हि कियच्चिरम् ॥३२॥ एकाकिनी रहस्थाश्च दृष्ट्वा मकरकेतनः । योषितो हि प्रहरति निर्दीक श्व निर्जरम् ॥ ३३ ॥ तस्यां च रममाणायां परपुंसा निरङ्कुशम् । अकस्मादन्यदा दाराधेश्मन्यागान्महेश्वरः॥३४॥ पुंश्चट्युपपती दृष्ट्वा तौ च विस्रस्तकुन्तलौ । रतायासन्नयो कम्प्रजवावुशान्तलोचनौ ॥ ३२५॥ परावर्तात्तसंव्यानावगृहीतोत्तरीयकौ । नग्नप्रायौ स्खलत्पादौ कान्दिशीकौ बजूवतुः॥३२६॥युग्मम्॥ जारं केशेषु दधेऽथ जलुकमिव लुब्धकः। जघान च चपेटानितातमिव मान्त्रिकः॥३२७ ॥ ममर्द पादघातैश्च मृत्पिएममिव कुम्नकृत् । यट्या चाताडयमप्रविष्टमिव कुक्कुरम् ॥३२॥ १ दृष्टांतः । २ महिषः । ३ रीछ इति लोके । ॥२७॥ Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy