________________
वितीयः
जम्बूजगाद मोहोऽयं यत्पुत्रापितृतारणम् । नो महेश्वरदत्तोऽत्र सार्थवाहो निदर्शनम् ॥ ३१४॥
तथा हि तामलिप्याख्यपुर्या सार्थपतिः पुरा । श्रीमानजायत महेश्वरदत्तोऽनिधानतः॥ ३१५॥ तस्य चानूनयिता समुषो नाम विश्रुतः। श्रजाततृप्तिर्वित्तेषु समुष व वारिषु ॥३१६॥ मायाप्रपञ्चबहुला बहुला नाम तस्य च । अर्थमातेव मातादजातविपुलाशया ॥ ३१७ ॥ खोजावकरगर्तोऽर्थसञ्चयव्यसनी स तु । पिता तस्य विपद्यानद्देशे तत्रैव सैरिनेः ॥३१॥ पत्युश्च मरणादार्तध्यानानलपतङ्गताम् । जग्मुषी तस्य मातापि मृत्वा तत्रैव शुन्यजूत् ॥३१॥ महेश्वरस्य गृहिणी नामधेयेन गाङ्गिला । महेश्वरस्य गौरीवानवत्सौजाग्यजन्मनूः ॥ ३२ ॥ श्वश्रूश्वशुरहीना च वसत्येकाकिनी गृहे । स्वच्छन्दचारिण्यनवदरण्ये हरिणीव सा ॥३१॥ पति वञ्चयमाना च रेमे पुंसा परेण सा । एकाकिनीनां नारीणां सतीत्वं हि कियच्चिरम् ॥३२॥ एकाकिनी रहस्थाश्च दृष्ट्वा मकरकेतनः । योषितो हि प्रहरति निर्दीक श्व निर्जरम् ॥ ३३ ॥ तस्यां च रममाणायां परपुंसा निरङ्कुशम् । अकस्मादन्यदा दाराधेश्मन्यागान्महेश्वरः॥३४॥ पुंश्चट्युपपती दृष्ट्वा तौ च विस्रस्तकुन्तलौ । रतायासन्नयो कम्प्रजवावुशान्तलोचनौ ॥ ३२५॥ परावर्तात्तसंव्यानावगृहीतोत्तरीयकौ । नग्नप्रायौ स्खलत्पादौ कान्दिशीकौ बजूवतुः॥३२६॥युग्मम्॥ जारं केशेषु दधेऽथ जलुकमिव लुब्धकः। जघान च चपेटानितातमिव मान्त्रिकः॥३२७ ॥ ममर्द पादघातैश्च मृत्पिएममिव कुम्नकृत् । यट्या चाताडयमप्रविष्टमिव कुक्कुरम् ॥३२॥
१ दृष्टांतः । २ महिषः । ३ रीछ इति लोके ।
॥२७॥
Jain Education International
For Personal and Private Use Only
www.jainelibrary.org