SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ किंबहुनार्धपरासुमिव चक्रे महेश्वरः । चौरेऽपि न तथा कोपो यथा जारे मनस्विनाम् ॥ ३३ए ॥ महेश्वरेण रुष्टेन कृतान्तस्येव बन्धुना । सोऽथार्धमारितो जारः प्रणश्य कथमप्यगात् ॥ ३३० ॥ स्तोकं च गत्वा पतितो गाङ्गिलोपपतिः स तु। कएोपकएगरूढेषु प्राणेष्विदमचिन्तयत् ॥ ३३१ ॥ धिग्धिग्मुमूर्षुरेवाहमकार्ष कर्म गर्हितम् । तत्कामदं तीर्थमिव युक्तं मृत्यै ममानवत् ॥ ३३॥ एवं च चिन्तयञ्जारो मृत्वा वीर्य स्व एव हि । जाग्मुक्तगाङ्गिलाकुक्षौ पुत्रजूयमियाय सः॥ ३३३ ॥ समये सुषुवे सूनुं गाङ्गिलाथ महेश्वरः । कुएफमप्यात्मजनितं मन्वानस्तमलालयत् ॥ ३३४ ॥ तस्याः प्रसूतपुत्राया गाङ्गिलाया महेश्वरः। पुत्रप्रेम्णा व्यस्मरत्तं पुंश्चलीदोषमागतम् ॥ ३३५॥ तस्योपपतिजीवस्य पुत्रमूर्तेर्महेश्वरः । धात्रीकर्माणि कुर्वाणो न जिहाय प्रमोदनाक् ॥ ३३६ ॥ वर्धमानं च तं कूर्चकचाकर्षकमर्नकम् । हृदयाग्रे स्थितं दधे सदार्थमिव तघनः॥ ३३७ ॥ महेश्वरोऽन्यदा प्राप्ते पितुर्मरणवासरे। महिषं पितृजीवं तमक्रीणात्तत्पलेन्चया ॥ ३३० ॥ पितृवासरपर्वार्थ महिषं तममारयत् । स्वयं सामुधिरुन्मुद्रप्रमोदपुलकाङ्कुरः ॥ ३३ए । ततश्च माहिषं मांसं ग्रासीकुर्वन्महेश्वरः। अङ्कस्थायानकायापि ददौ तस्मै प्रमोदलाक् ॥ ३४ ॥ तन्माता च शुनी मांसलुब्धा तत्रान्युपासरत् । समांसान्यस्थिखएमानि सोऽपि चिक्षेप तत्कृते ॥३४१॥ स्वकीयपतिजीवस्य कीकसानि जघास सा । पुछेन नृत्यता वाताहतधूमशिखाग्रवत् ॥ ३५॥ समुपसूनोरेवं च खादतः पितृजाङ्गलम् । मासपणनिक्षार्थी तत्रैकोऽन्याययौ मुनिः॥ ३३ ॥ १ जारजातम्. २ समुद्रवेष्ठिपुत्रः. SAUGAUSSISCUSSURES Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy