________________
किंबहुनार्धपरासुमिव चक्रे महेश्वरः । चौरेऽपि न तथा कोपो यथा जारे मनस्विनाम् ॥ ३३ए ॥ महेश्वरेण रुष्टेन कृतान्तस्येव बन्धुना । सोऽथार्धमारितो जारः प्रणश्य कथमप्यगात् ॥ ३३० ॥ स्तोकं च गत्वा पतितो गाङ्गिलोपपतिः स तु। कएोपकएगरूढेषु प्राणेष्विदमचिन्तयत् ॥ ३३१ ॥ धिग्धिग्मुमूर्षुरेवाहमकार्ष कर्म गर्हितम् । तत्कामदं तीर्थमिव युक्तं मृत्यै ममानवत् ॥ ३३॥ एवं च चिन्तयञ्जारो मृत्वा वीर्य स्व एव हि । जाग्मुक्तगाङ्गिलाकुक्षौ पुत्रजूयमियाय सः॥ ३३३ ॥ समये सुषुवे सूनुं गाङ्गिलाथ महेश्वरः । कुएफमप्यात्मजनितं मन्वानस्तमलालयत् ॥ ३३४ ॥ तस्याः प्रसूतपुत्राया गाङ्गिलाया महेश्वरः। पुत्रप्रेम्णा व्यस्मरत्तं पुंश्चलीदोषमागतम् ॥ ३३५॥ तस्योपपतिजीवस्य पुत्रमूर्तेर्महेश्वरः । धात्रीकर्माणि कुर्वाणो न जिहाय प्रमोदनाक् ॥ ३३६ ॥ वर्धमानं च तं कूर्चकचाकर्षकमर्नकम् । हृदयाग्रे स्थितं दधे सदार्थमिव तघनः॥ ३३७ ॥ महेश्वरोऽन्यदा प्राप्ते पितुर्मरणवासरे। महिषं पितृजीवं तमक्रीणात्तत्पलेन्चया ॥ ३३० ॥ पितृवासरपर्वार्थ महिषं तममारयत् । स्वयं सामुधिरुन्मुद्रप्रमोदपुलकाङ्कुरः ॥ ३३ए । ततश्च माहिषं मांसं ग्रासीकुर्वन्महेश्वरः। अङ्कस्थायानकायापि ददौ तस्मै प्रमोदलाक् ॥ ३४ ॥ तन्माता च शुनी मांसलुब्धा तत्रान्युपासरत् । समांसान्यस्थिखएमानि सोऽपि चिक्षेप तत्कृते ॥३४१॥ स्वकीयपतिजीवस्य कीकसानि जघास सा । पुछेन नृत्यता वाताहतधूमशिखाग्रवत् ॥ ३५॥ समुपसूनोरेवं च खादतः पितृजाङ्गलम् । मासपणनिक्षार्थी तत्रैकोऽन्याययौ मुनिः॥ ३३ ॥
१ जारजातम्. २ समुद्रवेष्ठिपुत्रः.
SAUGAUSSISCUSSURES
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org