________________
वितीयः
॥२०॥
ज्ञानातिशयसम्पन्नः सर्व विखसितं मुनिः। विदाश्चकार च महेश्वरदत्तस्य तादृशम् ॥३५॥ अचिन्तयच्च धिगहो अस्याझानं तपस्विनः । यदनाति पितुर्मासमः च वहति विषम् ॥ ३४५॥ कीकसानि समांसानि पत्युरनन्तहर्षनाक । श्रश्नाति सारमेयीयमहो संसार ईदृशः॥३४६॥ सम्यगेवं परिज्ञाय निर्ययौ तजहान्मुनिः। महेश्वरोऽपि धावित्वा वंदित्वा च तमब्रवीत् ॥ ३७॥ अनात्तनिदो जगवन्किं निवृत्तोऽसि मद्गहात् । न ह्यजक्तोऽहं नावझामकार्ष हर्षुलोऽस्मि च ॥३४॥ मुनिरूचे विहरेऽहं न मांसादस्य सद्मनि । ततो नाग्रहिषं जिहां संवेगोऽनूच्च मे महान् ॥ ३४ए॥ किं कारणमिति पृष्टः सार्थेशेन मुनिः स तु । कथयामास महिषशुन्यादीनां कथां तथा ॥ ३५॥ को नाम प्रत्यय इति पृचन्तं च महेश्वरम् । मुनिरूचे पृच शुनी प्राग्निखातं किमप्यहो॥३५१॥ तथा पृष्टा शुनी तेन निधानस्थानमंहिणा। चखान शय्यार्थमिव दिति जातिस्वन्नावतः॥३५॥ उत्पन्नप्रत्ययः सोऽथ जवोबिनो महेश्वरः। परिव्रज्यामुपादत्त दत्त्वा पात्रेषु सम्पदम् ॥ ३५३॥ तस्मात्प्रनव को नाम निश्चयो वदतां वर । तार्यन्ते दुर्गतिहदाद्यन्मातापितरः सुतैः ॥३५४ ॥
शत्रान्तरे समुपश्रीजम्बूनामानमब्रवीत् । पश्चात्तापं मा स्म गास्त्वं स यथा नाथ कर्षक:॥३५५॥ तथा हि पृथ्वीप्रथिते ग्रामे नाना सुसीमनि । कर्षको धनधान्यादिसमृद्धो बक इत्यत् ॥ ॥३५६॥ प्राप्ते च वर्षासमये स कङ्गः कोघवानपि । वपति स्म महारम्नः क्षेत्रे कृष्टमतीकृते ॥ ३५७ ॥ उजतैः श्यामलदखैस्तैर्धान्यैः क्षेत्रनूरजूत् । अनिलोवितकाचेव जातकेशोच्चयेव च ॥ ३० ॥
॥२०॥
१ शुनी.
Jain Educationa
For Personal and Private Use Only
www.jainelibrary.org