SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ वितीयः ॥२०॥ ज्ञानातिशयसम्पन्नः सर्व विखसितं मुनिः। विदाश्चकार च महेश्वरदत्तस्य तादृशम् ॥३५॥ अचिन्तयच्च धिगहो अस्याझानं तपस्विनः । यदनाति पितुर्मासमः च वहति विषम् ॥ ३४५॥ कीकसानि समांसानि पत्युरनन्तहर्षनाक । श्रश्नाति सारमेयीयमहो संसार ईदृशः॥३४६॥ सम्यगेवं परिज्ञाय निर्ययौ तजहान्मुनिः। महेश्वरोऽपि धावित्वा वंदित्वा च तमब्रवीत् ॥ ३७॥ अनात्तनिदो जगवन्किं निवृत्तोऽसि मद्गहात् । न ह्यजक्तोऽहं नावझामकार्ष हर्षुलोऽस्मि च ॥३४॥ मुनिरूचे विहरेऽहं न मांसादस्य सद्मनि । ततो नाग्रहिषं जिहां संवेगोऽनूच्च मे महान् ॥ ३४ए॥ किं कारणमिति पृष्टः सार्थेशेन मुनिः स तु । कथयामास महिषशुन्यादीनां कथां तथा ॥ ३५॥ को नाम प्रत्यय इति पृचन्तं च महेश्वरम् । मुनिरूचे पृच शुनी प्राग्निखातं किमप्यहो॥३५१॥ तथा पृष्टा शुनी तेन निधानस्थानमंहिणा। चखान शय्यार्थमिव दिति जातिस्वन्नावतः॥३५॥ उत्पन्नप्रत्ययः सोऽथ जवोबिनो महेश्वरः। परिव्रज्यामुपादत्त दत्त्वा पात्रेषु सम्पदम् ॥ ३५३॥ तस्मात्प्रनव को नाम निश्चयो वदतां वर । तार्यन्ते दुर्गतिहदाद्यन्मातापितरः सुतैः ॥३५४ ॥ शत्रान्तरे समुपश्रीजम्बूनामानमब्रवीत् । पश्चात्तापं मा स्म गास्त्वं स यथा नाथ कर्षक:॥३५५॥ तथा हि पृथ्वीप्रथिते ग्रामे नाना सुसीमनि । कर्षको धनधान्यादिसमृद्धो बक इत्यत् ॥ ॥३५६॥ प्राप्ते च वर्षासमये स कङ्गः कोघवानपि । वपति स्म महारम्नः क्षेत्रे कृष्टमतीकृते ॥ ३५७ ॥ उजतैः श्यामलदखैस्तैर्धान्यैः क्षेत्रनूरजूत् । अनिलोवितकाचेव जातकेशोच्चयेव च ॥ ३० ॥ ॥२०॥ १ शुनी. Jain Educationa For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy