________________
Jain Educationa Ronal
तत्कनुकोऽववनं वर्धमानमुदीक्ष्य सः । मुदितः क्वाप्यगाद्रामे दविष्ठे स्वजनातिथिः ॥ ३९५ ॥ स्वजनैर्भोजने तस्य प्रदत्ता गुरुमण्डकाः । पूर्वेण तदाहारेणात्यन्तं च स पिप्रिये ॥ ३६० ॥ ज्ञातीन्प्रीतश्च सोऽपृचदहो वः साधु जीवितम् । मनोहरोऽयमाहारो येषां सुष्ठु सुधोपमः ॥ ३६१ ॥ स्वप्नेऽप्याहारमीदृक्षमप्राक्षं न कदापि यत् । कङ्गुकोऽवदग्धान्त्रान्धिगस्मान्नृपशूनमून ॥ ३६२ ॥ पप्रच च ततो ज्ञातीनज्ञातगुडमएककः । इमान्याहारवस्तूनि कानि वा क्व जवन्ति च ॥ ३६३ ॥ ते तस्मै कथयामासुररघट्टजलेन जोः । क्षेत्रेषु सिक्तेषूप्यन्ते गोधूमा अन्यधान्यवत् ॥ ३६४ ॥ तेषां पाकिमलूनानां पिष्टानां च घरट्टकैः । पच्यन्ते वह्नितप्तायामयस्पात्र्यां हि मएमकाः ॥ ३६५ ॥ वोऽपि तथोप्यन्ते तेषां वृद्धिमुपेयुषाम् । निपीलनाडुपात्तेन रसेनोत्पद्यते गुरुः ॥ ३६६ ॥ गुरुमons निष्पत्तिं विज्ञायैवं कृषीवलः । स उपात्तेकुगोधूमबीजो ग्रामं निजं ययौ ॥ ३६७ ॥ ततश्च गत्वा स देत्रे फलितं कडुकोद्रवम् । बको लवितुमारेने रजसान्मातृशासितः ॥ ३६८ ॥ ऊचे च पुत्रैः किं तातार्धनिष्पन्नामिमां कृषिम् । स्वकुटुम्बकजीवातुं लुनीषे तृणमात्रवत् ॥ ३६९ ॥ बकः प्रोवाच हे पुत्राः किमेभिः कोऽवादिनिः । वप्स्याम्यत्रेहु गोधूमान्खाद्या हि गुरुमएककाः॥ ३७० ॥ पुत्राः प्रोचुर्दिनैः स्वस्पैर्निष्पत्स्यन्ते कणा श्रमी । तानादाये कुगोधूमान्वपेस्तात यथारुचि ॥ ३७१ ॥ निष्पन्नेयं कृषिर्याति गोधूमेषु संशयः । कटिस्थे गछति शिशौ का प्रत्याशोदरस्थिते ॥ ३७२ ॥ एवं निवार्यमाणोऽपि बकस्तैस्तनुजन्मनिः । लुलाव कोऽवकद्भवनं तत्र प्रभुर्हि सः ॥ ३७३ ॥
१ अतिदूरस्थे .
For Personal and Private Use Only
www.jainelibrary.org