________________
द्वितीयः
॥ २ए ॥
Jain Educationa International
प्रसूय तानि शस्यानि स देवानां प्रियो बकः । चकार गोलिकाकी मोचितां तां क्षेत्रमेदिनीम् ॥ ३७४ ॥ ततश्च खानयामास स कूपं पार्श्वगः स्वयम् । तस्मात्तु निरगान्नाम्नः स्तन्यं वन्ध्यास्तनादिव ॥ ३७५ ॥ खानं खानमनिर्विन्नं पाताल विवरोपमम् । कारयद्वकः कूपं न तु पङ्कोऽपि निर्ययौ ॥ ३७६ ॥ ततस्तस्यानवन्नैव कङ्गवो न च कोद्रवाः । नेवो न च गोधूमाः पश्चात्तापं त्वियाय सः ॥ ३७७ ॥ ऐहिकं स्त्रीधनसुखं त्यजन्नामुष्मिकं पुनः । संशयास्पदमाकाङ्क्षस्तद्दन्मा नूयोज्जितः ॥ ३७८ ॥
जगाद जम्बूनामापि समयमानो महामनाः । निर्बुद्धिर्दे समुपश्रीर्नाहमप्यस्मि काकवत् ॥ ३७९ ॥ तथा हि नर्मदाकुले विन्ध्याटव्यां महागजः । एको यूथपतिरनूविन्ध्यादेर्युवराडिव ॥ ३८० ॥ स्वन्दं विहर विन्ध्ये व्यतीयाय स यौवनम् । श्रायुर्नदीपार निजमाससाद च वार्धकम् ॥ ३८१ ॥ अशक्नुवन्दन्तघातान्कर्तुं क्षी एबलस्तरौ । मदोज्जितो गिरिरिव ग्रीष्मतौं शुष्क निर्जरः ॥ ३८२ ॥ शल्लकी कर्णिकारादिवनजङ्गपराङ्मुखः । उच्चान्निने निम्नाञ्च्चोच्चेऽवतारोत्तारकातरः ॥ ३८३ ॥ दन्तपातादस्पनोक्ता क्षामकुदिर्बुनुहया । अस्थिनस्त्रासदृक्कायो वार्धके सोऽनवद्विपः ॥ ३८४ ॥ ॥ त्रिनिर्विशेषकम् ॥
कुञ्जरः सोऽन्यदा शुष्क गिरिनद्यां समुत्तरन् । पर्यस्तपादो न्यपतत्कूटमेकं गिरेरिव ॥ ३८५ ॥ से जरत्कुञ्जरस्तत्र नाजूकुत्थातुमीश्वरः । तथैवास्थात्पादपोपगमनं पालयन्निव ॥ ३०६ ॥ स विपेदे तथास्थोऽपि विपेदानस्य तस्य तु । श्रपानपललं जछुः श्वफेरुनकुलादयः ॥ ३८७ ॥ बभूव तन्महद्भूतापानरन्ध्रकलेवरम् । सकन्दर गिरिप्रायं श्वापदैरास्पदी कृतम् ॥ ३८८ ॥
For Personal and Private Use Only
सर्गः
॥ २ए ॥
www.jainelibrary.org