________________
*ISRISH CHOREOGRAFICA
अपानसत्रशालायां विकास्तस्यां दिजा इव । विविशुश्च निरीयुश्चानेकशो नोजनार्थिनः॥ ३०ए॥ एकश्च वायसोऽत्यन्तमतृप्तो मांसनोजनात् । अपानमध्य एवास्थामुत्पन्न श्व विट्कृमिः ॥ ३० ॥ करिकायस्य तस्यान्तः सारमासादयन्स तु । काष्ठस्येव घुणो मध्ये प्रविवेशाधिकाधिकम् ॥ ३ए१॥ सशरीरः परपुरे प्रवेश नाटयन्तृशम् । अपूर्वो योगविदजूदनायासः स वायसः॥३ए॥ लूतेव करिकायस्य सोऽनन्नव्यग्रमामिषम् । पूर्वापरविनागाझो बनूवात्यन्तमध्यगः॥३ए३॥ दिवाकरकराक्रान्तं करिकायस्य तस्य तु । संचुकोचापानरन्ध्र मुक्तविष्टं पुरा यथा ॥ ३४ ॥ काकोऽथ संवृतापानरन्ध्रे करिकलेवरे । बघारे करएमेऽहिरिव तस्थौ तथैव सः ॥ ३५ ॥ करिकायः स मेघौं सरिता वारिपूर्णया । तरङ्गहस्तैराकृष्य नर्मदायामनीयत ॥ ३९६ ॥ तरत्प्रवहणमिव तत्कुञ्जरकलेवरम् । रेवयानायि जलधौ तन्नक्राणामिवोपदा ॥ ३ ॥ तस्मात्कलेवरान्निद्यमानात्मविशदर्णसः । वारिणैव कृतधारान्निर्जगाम स वायसः ॥ ३ ॥ तस्यान्तरीपप्रायस्योपरिष्टात्करिवमणः।निषद्य वायसश्चक्रे विष्वग्दिगवलोकनम् ॥ ३एए॥ अग्रतः पार्श्वयोः पश्चान्नीराङ्कतं ददर्श सः। दध्यौ चोड्डीय यास्यामि तीरं नीरनिधेरहम् ॥४०॥ उड्डीयोड्डीय च प्राप न प्रान्तं वार्धिवारिणः। यो नूयोऽपि तत्रैव निषसाद कलेवरे ॥४१॥ आक्रम्यमाणमनितस्तन्मीनमकरादिनिः । सद्यो निमति स्माब्धौ नाराकान्तेव मङ्गिनी॥४०॥ निममऊ दिकः सोऽपि पयोराशौ निराश्रयः। प्राणैश्च मुमुचे सद्यो जलाप्लावनयादिव ॥४.३॥
१ काकाः ।२ अन्यदेहे। ३ नौः।
Jain Educationalitematon
For Personal and Private Use Only
www.jainelibrary.org