SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ *ISRISH CHOREOGRAFICA अपानसत्रशालायां विकास्तस्यां दिजा इव । विविशुश्च निरीयुश्चानेकशो नोजनार्थिनः॥ ३०ए॥ एकश्च वायसोऽत्यन्तमतृप्तो मांसनोजनात् । अपानमध्य एवास्थामुत्पन्न श्व विट्कृमिः ॥ ३० ॥ करिकायस्य तस्यान्तः सारमासादयन्स तु । काष्ठस्येव घुणो मध्ये प्रविवेशाधिकाधिकम् ॥ ३ए१॥ सशरीरः परपुरे प्रवेश नाटयन्तृशम् । अपूर्वो योगविदजूदनायासः स वायसः॥३ए॥ लूतेव करिकायस्य सोऽनन्नव्यग्रमामिषम् । पूर्वापरविनागाझो बनूवात्यन्तमध्यगः॥३ए३॥ दिवाकरकराक्रान्तं करिकायस्य तस्य तु । संचुकोचापानरन्ध्र मुक्तविष्टं पुरा यथा ॥ ३४ ॥ काकोऽथ संवृतापानरन्ध्रे करिकलेवरे । बघारे करएमेऽहिरिव तस्थौ तथैव सः ॥ ३५ ॥ करिकायः स मेघौं सरिता वारिपूर्णया । तरङ्गहस्तैराकृष्य नर्मदायामनीयत ॥ ३९६ ॥ तरत्प्रवहणमिव तत्कुञ्जरकलेवरम् । रेवयानायि जलधौ तन्नक्राणामिवोपदा ॥ ३ ॥ तस्मात्कलेवरान्निद्यमानात्मविशदर्णसः । वारिणैव कृतधारान्निर्जगाम स वायसः ॥ ३ ॥ तस्यान्तरीपप्रायस्योपरिष्टात्करिवमणः।निषद्य वायसश्चक्रे विष्वग्दिगवलोकनम् ॥ ३एए॥ अग्रतः पार्श्वयोः पश्चान्नीराङ्कतं ददर्श सः। दध्यौ चोड्डीय यास्यामि तीरं नीरनिधेरहम् ॥४०॥ उड्डीयोड्डीय च प्राप न प्रान्तं वार्धिवारिणः। यो नूयोऽपि तत्रैव निषसाद कलेवरे ॥४१॥ आक्रम्यमाणमनितस्तन्मीनमकरादिनिः । सद्यो निमति स्माब्धौ नाराकान्तेव मङ्गिनी॥४०॥ निममऊ दिकः सोऽपि पयोराशौ निराश्रयः। प्राणैश्च मुमुचे सद्यो जलाप्लावनयादिव ॥४.३॥ १ काकाः ।२ अन्यदेहे। ३ नौः। Jain Educationalitematon For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy