________________
वितीयः
॥३०॥
ततो विपन्नवन्यजसन्निना हि पुरन्ध्रयः। संसारः सागरप्रायः पुरुषो वायसोपमः॥४०॥ युष्मासु रागवान्हस्तिकलेवर निजास्वहो । नाहं काक श्वामुष्मिन्मंदयामि जवसागरे ॥५॥
अथ प्रोवाच पद्मश्रीरस्मान्नाथ समुत्सृजन् । त्वं वानर श्वात्यन्तमनुतापमवाप्स्यसि ॥४.६॥ तथा ह्यटव्यामेकस्यामन्योन्यमनुरागिणौ । वानरो वानरी चास्तां सदा विरहवर्जितौ ॥४०॥ युगपढ्नुजाते तो मिथो वेलाधराविव । युगपच्चारुरुहतुः स्पर्धमानाविव दुषु ॥४०॥ एकरवाकृष्टाविव युगपच्च दधावतुः। युगपच्चक्रतुः सर्वमेकचिन्ताविवानिशम् ॥४०॥ युग्मम् ॥ रेमाते जान्हवीतीरवानीरे तौ परेद्यवि । प्लवमानः प्लवङ्गश्चानवधानोऽपतनवि॥१०॥ प्रनावात्तस्य तीर्थस्य दणादपि स वानरः। मोऽमरकुमारानोऽनवद्विद्याबलादिव ॥११॥ वानरी वानरं तं तु दृष्ट्वा प्राप्तं नृरूपताम् । स्त्रीरूपेबुर्जही प्राणान्वानरस्यैव वर्त्मना ॥ १२॥ ततश्च वानरी नारी प्रागनूदमरीनिजा। नवीजूतेन च प्रेम्णा तं नरं परिषस्वजे ॥४१३॥ विखेसतुश्च प्राग्जन्मवानराविव तौ नरौ। अविप्रयुक्तावनिशं निशाचन्नमसाविव ॥१४॥ वानरो यो नरीजूतो नारी प्रोवाच सोऽन्यदा। आवां देवीनवावोऽद्य मय-जूतौ यथा पुरा ॥१५॥ नायूंचे प्रिय पर्याप्तमसन्तोषेण नूयसा । मनुष्यरूपावेवावां विषयानुपनुअवहे ॥१६॥ देवत्वेनास्तु देवत्वादधिकं ह्यावयोः सुखम् । नित्यावियुक्तौ निर्विघ्नमनिनौ यजमावहे ॥१७॥ तयैवं वार्यमाणोऽपि स वानरवरो नरः। वानीरामुच्चकैर्फम्पां ददौ तत्रैव पूर्ववत् ॥४१॥
१ वेलंधरपर्वतौ । २ स्वतंत्रौ ।
॥३०॥
Jain Education
Lonal
For Personal and Private Use Only
www.jainelibrary.org