SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ वितीयः ॥३०॥ ततो विपन्नवन्यजसन्निना हि पुरन्ध्रयः। संसारः सागरप्रायः पुरुषो वायसोपमः॥४०॥ युष्मासु रागवान्हस्तिकलेवर निजास्वहो । नाहं काक श्वामुष्मिन्मंदयामि जवसागरे ॥५॥ अथ प्रोवाच पद्मश्रीरस्मान्नाथ समुत्सृजन् । त्वं वानर श्वात्यन्तमनुतापमवाप्स्यसि ॥४.६॥ तथा ह्यटव्यामेकस्यामन्योन्यमनुरागिणौ । वानरो वानरी चास्तां सदा विरहवर्जितौ ॥४०॥ युगपढ्नुजाते तो मिथो वेलाधराविव । युगपच्चारुरुहतुः स्पर्धमानाविव दुषु ॥४०॥ एकरवाकृष्टाविव युगपच्च दधावतुः। युगपच्चक्रतुः सर्वमेकचिन्ताविवानिशम् ॥४०॥ युग्मम् ॥ रेमाते जान्हवीतीरवानीरे तौ परेद्यवि । प्लवमानः प्लवङ्गश्चानवधानोऽपतनवि॥१०॥ प्रनावात्तस्य तीर्थस्य दणादपि स वानरः। मोऽमरकुमारानोऽनवद्विद्याबलादिव ॥११॥ वानरी वानरं तं तु दृष्ट्वा प्राप्तं नृरूपताम् । स्त्रीरूपेबुर्जही प्राणान्वानरस्यैव वर्त्मना ॥ १२॥ ततश्च वानरी नारी प्रागनूदमरीनिजा। नवीजूतेन च प्रेम्णा तं नरं परिषस्वजे ॥४१३॥ विखेसतुश्च प्राग्जन्मवानराविव तौ नरौ। अविप्रयुक्तावनिशं निशाचन्नमसाविव ॥१४॥ वानरो यो नरीजूतो नारी प्रोवाच सोऽन्यदा। आवां देवीनवावोऽद्य मय-जूतौ यथा पुरा ॥१५॥ नायूंचे प्रिय पर्याप्तमसन्तोषेण नूयसा । मनुष्यरूपावेवावां विषयानुपनुअवहे ॥१६॥ देवत्वेनास्तु देवत्वादधिकं ह्यावयोः सुखम् । नित्यावियुक्तौ निर्विघ्नमनिनौ यजमावहे ॥१७॥ तयैवं वार्यमाणोऽपि स वानरवरो नरः। वानीरामुच्चकैर्फम्पां ददौ तत्रैव पूर्ववत् ॥४१॥ १ वेलंधरपर्वतौ । २ स्वतंत्रौ । ॥३०॥ Jain Education Lonal For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy