SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ षष्ठः ॥५ ॥ द्रुमाधिरूढींढार्कतापः कपिनिरन्मुखैः। मर्तुकामीकृताध्वन्यो हिमतुरनवदशम् ॥१५॥त्रिनिर्विशेषक। निदां कृत्वा निवृत्तास्ते दिवा यामे तृतीयके । उपचक्रमिरे गन्तुमुपवैलारपर्वतम् ॥ १६ ॥ तेषां गिरिगुहाघारे पुरोधाने तदन्तिके। पुरान्यणे च तुर्यो ऽनूगवतां प्रहरः क्रमात् ॥१७॥ तृतीययामे कुर्वीत निदां गमनमेव वा । इति ते तुर्ययामे ऽस्थुस्तथैव प्रतिमाधराः॥ १० ॥ यो ऽनूदपिगुहाघारे शीतं तस्यानवद्भशम् । किञ्चिन्मन्दमजूत्तस्य य उद्याने तु तस्थिवान् ॥ १५॥ य उद्यानसमीपे ऽस्थात्तस्य मन्दतरं त्वत् । यस्तु तस्थौ पुरान्यर्णे तस्यात्यस्पं पुरोष्मणा ॥२०॥ चत्वारो ऽपि हि शीतेन विपद्य त्रिदिवं ययुः। श्राद्यक्तिीयतृतीयतुर्ययामेषु ते क्रमात् ॥१॥ इतश्च पुर्या चम्पायां कूणिके श्रेणिकात्मजे। श्रालेख्यशेषे नूपोऽनूदायी नाम तत्सुतः ॥२२॥ पितृव्ययशुचाक्रान्तो दुर्दिनेनेव चन्माः । निगूढतेजा राज्ये ऽपि प्रमदं न बन्नार सः॥२३॥ उवाच च कुलामात्यानमुष्मिन्नगरे ऽखिले । पश्यतो मे पितुः क्रीडास्थानानि व्यथते मनः॥२४॥ श्यं हि सैव परिषद्यस्यां तातःक्षणे क्षणे । सिंहासनमसेविष्ट मामङ्कादपरित्यजन् ॥२५॥ अनुक्तेहाक्रीडदिहारस्तेहाशेत चेह यत् । पिता ममेति पश्यामि तं सर्वत्र जलेन्मुवत् ॥२६॥ पश्यतस्तातपादान्मे दृशोरग्रे स्थितानिव । राज्यलिङ्गनृतः सातिचारं स्याधिनयवतम् ॥ २७ ॥ पिता हृदि स्थितो नित्यमिहस्थस्येति मे सुखम् । सदा शट्यमिवास्त्रोकः शोको दुःखाकरोति च ॥२॥ अमात्या अपि ते ऽत्याता बहुदृष्टा बहुश्रुताः। शोकशङ्कचिदा प्रोचुर्वाचा वाचंयमा श्व ॥ श्ए॥ १ मृते २ अतिहितेच्छवः ॥२०॥ Jain Educationa inemational For Personal and Prwate Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy