________________
षष्ठः
॥५
॥
द्रुमाधिरूढींढार्कतापः कपिनिरन्मुखैः। मर्तुकामीकृताध्वन्यो हिमतुरनवदशम् ॥१५॥त्रिनिर्विशेषक। निदां कृत्वा निवृत्तास्ते दिवा यामे तृतीयके । उपचक्रमिरे गन्तुमुपवैलारपर्वतम् ॥ १६ ॥ तेषां गिरिगुहाघारे पुरोधाने तदन्तिके। पुरान्यणे च तुर्यो ऽनूगवतां प्रहरः क्रमात् ॥१७॥ तृतीययामे कुर्वीत निदां गमनमेव वा । इति ते तुर्ययामे ऽस्थुस्तथैव प्रतिमाधराः॥ १० ॥ यो ऽनूदपिगुहाघारे शीतं तस्यानवद्भशम् । किञ्चिन्मन्दमजूत्तस्य य उद्याने तु तस्थिवान् ॥ १५॥ य उद्यानसमीपे ऽस्थात्तस्य मन्दतरं त्वत् । यस्तु तस्थौ पुरान्यर्णे तस्यात्यस्पं पुरोष्मणा ॥२०॥ चत्वारो ऽपि हि शीतेन विपद्य त्रिदिवं ययुः। श्राद्यक्तिीयतृतीयतुर्ययामेषु ते क्रमात् ॥१॥
इतश्च पुर्या चम्पायां कूणिके श्रेणिकात्मजे। श्रालेख्यशेषे नूपोऽनूदायी नाम तत्सुतः ॥२२॥ पितृव्ययशुचाक्रान्तो दुर्दिनेनेव चन्माः । निगूढतेजा राज्ये ऽपि प्रमदं न बन्नार सः॥२३॥ उवाच च कुलामात्यानमुष्मिन्नगरे ऽखिले । पश्यतो मे पितुः क्रीडास्थानानि व्यथते मनः॥२४॥ श्यं हि सैव परिषद्यस्यां तातःक्षणे क्षणे । सिंहासनमसेविष्ट मामङ्कादपरित्यजन् ॥२५॥ अनुक्तेहाक्रीडदिहारस्तेहाशेत चेह यत् । पिता ममेति पश्यामि तं सर्वत्र जलेन्मुवत् ॥२६॥ पश्यतस्तातपादान्मे दृशोरग्रे स्थितानिव । राज्यलिङ्गनृतः सातिचारं स्याधिनयवतम् ॥ २७ ॥ पिता हृदि स्थितो नित्यमिहस्थस्येति मे सुखम् । सदा शट्यमिवास्त्रोकः शोको दुःखाकरोति च ॥२॥ अमात्या अपि ते ऽत्याता बहुदृष्टा बहुश्रुताः। शोकशङ्कचिदा प्रोचुर्वाचा वाचंयमा श्व ॥ श्ए॥ १ मृते २ अतिहितेच्छवः
॥२०॥
Jain Educationa inemational
For Personal and Prwate Use Only
www.jainelibrary.org