________________
Jain Educationa International
कस्य नेष्ट वियोगेन शोकः स्यानवता पुनः । नुक्तान्नवत्स जार्यो (नार्या) हि लका स्यादन्यथा तव ॥३०॥ या स्यालोक एवेह नगरे वसतस्तव । तदन्यन्नगरं क्वापि निवेशय विशाम्पते ॥ ३१ ॥
पुरा पुरं राजगृहं कुणिकोऽपि पिता तव । हित्वा पितृशुचाकार्षीदिमां चम्पानिधां पुरीम् ॥ ३२ ॥ उदाय्यपि समाहूय नैमित्तिकवरानथ । स्थानं पुर निवेशार्ह गवेषयितुमादिशत् ॥ ३३ ॥ dsपि सर्वत्र पश्यन्तः प्रदेशानुत्तरोत्तरान् । ययुर्गङ्गातटे रम्ये दृशां विश्रामधामनि ॥ ३४ ॥ ते तत्र ददृशुः पुष्पपाटलं पाटलिमम् । पत्रलं बहुलच्छायमातपत्रमिवावनेः ॥ ३५ ॥
४० ॥
हो उद्यानवाह्यो ऽपि सकलापोऽयमंहिपः । इत्थं चमत्कृतास्तत्र ते ऽप्राक्षुश्चापपक्षिणम् ॥ ३६ ॥ शाखानिषणः स खगो व्याददौ वदनं मुदुः । कवलीनवितुं तत्र निपेतुः कीटिकाः स्वयम् ॥ ३७ ॥ ते ऽचिन्तयन्निहोद्देशे पक्षिणो ऽस्य यथा मुखे । कीटिकाः स्वयमागत्य निपतन्ति निरन्तरम् ॥ ३० ॥ तथास्मिन्नुत्तमे स्थाने नगरे ऽपि निवेशिते । राज्ञः पुण्यात्मनोऽमुष्य स्वयमेष्यन्ति सम्पदः ॥ ३९ ॥ इति निर्णीय तत्स्थानं नगराई महीपतेः । श्राख्यान्ति स्म विवृण्वन्तो निमित्तं चापलक्षणम् ॥ नैमित्तिकश्चैको जगाद वदतां वरः । पाटलेयं न सामान्या ज्ञानिना कथिता पुरा ॥ ४१ ॥ तथाहि स्तो नगर्यौ मथुरे दक्षिणोत्तरे । समानसौन्दर्यगुणे स्वसारौ युग्मजे इव ॥ ४२ ॥ अदग्मथुरायां देवदत्तो वणिक्सुतः । दक्षिणस्यां मथुरायां दिग्यात्रार्थमियाय सः ॥ ४३ ॥ वणिक्पुत्रजयसिंहेनानवत्तस्य सौहृदम् । तावन्योन्यं प्रपेदाते रहस्यैकनिधानताम् ॥ ४४ ॥ १ पुष्पैः रक्तं
For Personal and Private Use Only
www.jainelibrary.org