SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ षष्ठः ॥ एए ॥ Jain Educationa International स्वसा व जयसिंहस्यान्निका नाम कुमारिका । बभूव नूगतेव स्वर्ललना रूपसम्पदा ॥ ४५ ॥ जयसिंहोऽन्यदा जामिमन्निकामादिशन्निजाम् । समित्रो ऽप्यद्य जोदये ऽहं दिव्यां रसवतीं कुरु ॥४६॥ इत्युक्त्वा जयसिंहेन देवदत्तो निमन्त्रितः । गाच्च तहे जोक्तुं तौ घावपि निषेदतुः ॥ ४७ ॥ अष्टादश जदयजेदान्षड्रसास्वादसुन्दरान् । द्वयोरप्यन्निका सा तु सुवेषा पर्यवेषयत् ॥ ४८ ॥ तौ मरुता प्रीणयितुमपाकर्तुं च मक्षिकाः । धुन्वती व्यजनं चक्रे कर्मैकं व्यर्थकारि सा ॥ ४५ ॥ प्रक्वणद्वादुवलयां व्यजनान्दोलनेन ताम् । पश्यन्निन्दुमुखीं देवदत्तः कामवशो ऽनवत् ॥ ५० ॥ स वीक्षमाणस्तां बालां लावण्यजलदी र्घिकाम् । तरिंसापरवशो जोज्यास्वादं विवेद न ॥ ५१ ॥ तस्य दृग्विदधे तस्यामापादतलमस्तकम् । श्रारोहमवरोहं च लतायामिव वानरी ॥ २२ ॥ मा नेत्रमैत्री प्रत्यूहो जूदस्यामिति बुद्धिमान् । स स्थिरो ऽपि स्थिरतरं बुभुजे गजलीलया ॥ ५३ ॥ देवदत्त द्वितीयेऽह्नि जयसिंहस्य सन्निधौ । प्रेषयामास चरकाने न्निकायाचनाकृते ॥ २४ ॥ गत्वा प्रोचुरन्यस्मै कस्मैचिदप्यमूं ननु । यदि दास्यसि तदस्मै देहि वेत्स्येष यादृशः ॥ ५५ ॥ स वाच कुलीनो ऽयं कलाज्ञो ऽयं सुधीरयम् । युवायं किं बहूक्तेन सर्वे वरगुणा इह ॥ ५६ ॥ किंतु जामिं प्रदास्यामि तस्मै यो मद्गृहात् क्वचित् । न यास्यति स्थितं चात्र तं द्रक्ष्याम्यात्मनः समम् ॥ ९७ ॥ एष सम्भाव्यते यास्यन्नद्य श्वो वापि सुन्दरः । किं नाश्रौषुर्विदेशस्थः प्रायेण हि गमिष्यति ॥ २८ ॥ प्राणप्रियेयं जगिनी मम लक्ष्मी रिवौकसि । तदिमां न प्रहेष्यामि विवोदेरपि वेश्मनि ॥ एए ॥ १ भगिनीं २ सेवकान् ३ तुल्यम् ४ परिणेतुः For Personal and Private Use Only सर्गः ॥ एए ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy